
॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥
Hare Krishna!
सार्धं समृद्धैरमृतायमानै-
राध्मायमानैर्मुरलीनिनादैः ।
मूर्धाभिष्क्तं मधुराकृतीनां
बालं कदा नाम विलोकयिष्ये ॥ १.२३ ॥
Meaning: Oh, when indeed will I behold that young lad, the Lord Śrīkṛṣṇa, along with His overflowing, rich and nectarine, sounds of the flute blown by Him, drenched in the love of the damsels of Vraja!?
| व्याकरणांशाः |
सार्धं समृद्धैरमृतायमानै- | | | | | |
राध्मायमानैर्मुरलीनिनादैः । | | | | | |
मूर्धाभिष्क्तं मधुराकृतीनां | | | | | |
बालं कदा नाम विलोकयिष्ये ॥ १.२३ ॥ | | | | | |
| सार्धम्, समृद्धैः, अमृतायमानैः, आध्मायमानैः, मुरलीनिनादैः, मूर्धाभिष्क्तम्, मधुराकृतीनाम्, बालम्, कदा, नाम, विलोकयिष्ये |
| सन्धयः | | | | | |
| सार्धम्, मूर्धाभिष्क्तम्, मधुराकृतीनाम्, बालम् = मोऽनुस्वारः |
| समृद्धैः+अमृतायमानैः+आध्मायमानैः+मुरलीनिनादैः = ससजुषो रुः |
| मूर्धा+अभिष्क्तम्, मधुर+अकृतीनाम् = अकः सवर्णे दीर्घः |
| आकाङ्क्षा-अन्वयः | | | | |
| कदा नाम समृद्धैः अमृतायमानैः आध्मायमानैः मुरलीनिनादैः सार्धं मधुराकृतीनाम् मूर्धाभिष्क्तम् बालम् विलोकयिष्ये |
| Oh, when indeed will I behold that young lad, the Lord Śrīkṛṣṇa, along with His overflowing, rich and nectarine, sounds of the flute blown by Him, drenched in the love of the damsels of Vraja!? |
| सुबन्तप्रक्रिया | | | | | |
| सार्धम् = अव्ययम् |
| समृद्धैः = अ, पुं, ३.३, भिस्, अतो भिस ऐस्, वृद्धिरेचि, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
| अमृतायमानैः= अ, पुं, ३.३, भिस्, अतो भिस ऐस्, वृद्धिरेचि, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
| आध्मायमानैः= अ, पुं, ३.३, भिस्, अतो भिस ऐस्, वृद्धिरेचि, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
| मुरलीनिनादैः= अ, पुं, ३.३, भिस्, अतो भिस ऐस्, वृद्धिरेचि, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
| मूर्धाभिष्क्तम् = अ, पुं, २.१, अम्, अमि पूर्वः |
| मधुराकृतीनाम् = कृति, इ, स्त्री, ६.३, आम्, ह्रस्व्रनद्यापो नुट्, नामि |
| बालम्= अ, पुं, २.१, अम्, अमि पूर्वः |
| कदा = अव्ययम् |
| नाम = अव्ययम् |
| तिङन्तप्रक्रिया | | | | |
| विलोकयिष्ये = वि + लोकृँ भाषायाम्, चुरादिः, आत्मनेपदी (उभय), लृट्, ३.१ |
| समासाः, तद्धिताः, कृदन्ताः | | | |
| अमृतायमानैः= अमृतायति इति नामदातुः, शानच् कृदन्तः |
| आध्मायमानैःआण्ग्+ध्मा, कर्मणि, शानच् कृदन्तः |
| मुरलीनिनादैः= मुरलेः निनादः (नि+नद+पक्षे घञ्), तैः, ६तत् |
| मूर्धाभिष्क्तम् = मूर्धनि अभिषिक्तः, तम्, ७तत् |
| मधुराकृतीनाम् = मधुराः कृतयः, तासाम्, क.धा |