Thursday, April 3, 2025

Sri Krishna Karnamritam 1.54






॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

आनम्रामसितभ्रुवोरुपचितामक्षीणपक्ष्माङ्कुरे-
ष्वालोलामनुरागिणोर्नयनयोरार्द्रां मृदौ जल्पिते ।
आताम्रामधरामृते मदकलामाम्लानवंशीस्वने
ष्वाशास्ते मम लोचनं व्रजशिशोर्मूर्तिं जगन्मोहिनीम् ॥ १.५४ ॥        कुसुमशरशरसमरकुपितमदगोपी-
कुचकलशघुसृणरसलसदुरसि देवे ।
मदलुलितमृदुहसितमुषितशशिशोभा-
मुहुरधिकमुखकमलमधुरिमणि लीये ॥ १.५३ ॥                 
Meaning: Oh,my eye craves for and prays to that form of the Vraja's tender boy, Lord Śrīkṛṣṇa, that is adorned with curved dark eyebrows, sporting thick eyelashes, drenched with love pouring out from His eyes, with sweetly whispered words, with amorous copper-red lips, with untiring gush of music from His flute, all in all a form that mesmerises the whole creation!

व्याकरणांशाः
आनम्रामसितभ्रुवोरुपचितामक्षीणपक्ष्माङ्कुरे-
ष्वालोलामनुरागिणोर्नयनयोरार्द्रां मृदौ जल्पिते ।
आताम्रामधरामृते मदकलामाम्लानवंशीस्वने
ष्वाशास्ते मम लोचनं व्रजशिशोर्मूर्तिं जगन्मोहिनीम् ॥ १.५४ ॥
आनम्राम्, असितभ्रुवोः, उपचिताम्, अक्षीणपक्ष्माङ्कुरेषु, आलोलाम्, अनुरागिणोः, नयनयोः,आर्द्राम्, मृदौ जल्पिते, आताम्राम्, अधरामृते, मदकलाम्, अम्लान-वंशीस्वनेषु, आशास्ते, मम, लोचनम्, व्रज-शिशोः, मूर्तिम्, जगत्+मोहिनीम्
सन्धयः
असितभ्रुवोः+उपचिताम्, अनुरागिणोः+नयनयोः+आर्द्राम्, व्रज-शिशोः+मूर्तिम् = ससजुषो रुः
अक्षीणपक्ष्माङ्कुरेषु+आलोलाम्, अम्लान-वंशीस्वनेषु+आशास्ते = इको यणचि
आर्द्राम्, लोचनम्, मूर्तिम् = मोऽनुस्वारः
जगत्+मोहिनीम् = झलां जशोऽन्ते & यरोऽनुनासिक्नुेनासिको वा
आकाङ्क्षा-अन्वयः
मम लोचनम् व्रज-शिशोः आनम्राम् असितभ्रुवोः उपचिताम् अक्षीणपक्ष्माङ्कुरेषु आलोलाम् अनुरागिणोः नयनयोः आर्द्राम् मृदौ जल्पिते आताम्राम् अधरामृते मदकलाम् अम्लान-वंशीस्वनेषु जगत्+मोहिनीम् मूर्तिम् आशास्ते
Oh,my eye craves for and prays to that form of the Vraja's tender boy, Lord Śrīkṛṣṇa, that is adorned with curved dark eyebrows, sporting thick eyelashes, drenched with love pouring out from His eyes, with sweetly whispered words, with amorous copper-red lips, with untiring gush of music from His flute, all in all a form that mesmerises the whole creation!
सुबन्तप्रक्रिया
आनम्राम् , उपचिताम् , आलोलाम्, आर्द्राम् , आताम्राम् , मदकलाम्= आ, स्त्री, २.१, अम्, अमि पूर्वः
असितभ्रुवोः = ऊ, स्त्री, ६.२, ओस्, अचिश्नुधातुभ्रुवां य्वोरियङुवङौ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
अक्षीणपक्ष्माङ्कुरेषु = अ, पुं, ७.३, सुप्, बहुवचने झल्येत्, आदेशप्रत्यययोः
अनुरागिणोः =न्, नपुं, ६.२, ओस्, वर्णमेलनम्, अट्कुप्वाङ्नुम्व्यवायेऽपि
नयनयोः = अ, नपुं, ६.३, ओसि च, एचोयवायावः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
मृदौ = उ, नपुं, ७.१, ङि, शेषो घ्यसखि, अच घेः, वृद्धिरेचि
जल्पिते = अ, नपुं, ७.१, ङि, आद्गुणः
अधरामृते= अ, नपुं, ७.१, ङि, आद्गुणः
अम्लान-वंशीस्वनेषु = अ, पुं, ७.३, सुप्, बहुवचने झल्येत्, आदेशप्रत्यययोः=
मम = अस्मद्, पुं, ६.१, ङस्, युष्मदस्मदभ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
लोचनम् = अ, नपुं, १.१, सुँ, आतोऽम्, अमि पूर्वः
व्रज-शिशोः = = उ, पुं, ६.१, ङस्, शेषो घ्यसखि, घेङिति, ङसिण्गसोश्च, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
मूर्तिम् = इ, स्त्री, २.१, अम्, अमि पूर्वः
जगत्+मोहिनीम् = इ, स्त्री, २.१, अम्, अमि पूर्वः
तिङन्तप्रक्रिया
आशास्ते = आङ्+शासुँ इच्छायाम्, अदादिः, आत्मनेपदी, लट्, १.१
समासाः, तद्धिताः, कृदन्ताः
असितभ्रुवोः = असिते भ्रुवौ क.धा, तयोः
अक्षीणपक्ष्माङ्कुरेषु = अक्षीणे, पक्ष्मे क.धा, तयोः अङ्कुरः ६तत्, तेषु
अधरामृते= अधयस्य अमृतम्, तस्मिन्, ६तत्
अम्लान-वंशीस्वनेषु = न म्लानं अम्लानं नञ् तत्, अम्लानं वंश्योः स्वनम् ६तत्, क.धा, तेषु
व्रज-शिशोः = = व्रजस्य शिशुः, तस्य ६तत्
जगत्+मोहिनीम् = जगतः मोहिनी ६तत्, ताम्

॥ हरिः ॐ तत् सत् ॥



Wednesday, April 2, 2025

Sri Krishna Karnamritam 1.53







॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

कुसुमशरशरसमरकुपितमदगोपी-
कुचकलशघुसृणरसलसदुरसि देवे ।
मदलुलितमृदुहसितमुषितशशिशोभा-
मुहुरधिकमुखकमलमधुरिमणि लीये ॥ १.५३ ॥                 
Meaning: Oh, I lose myself in that Lord Śrīkṛṣṇa whose chest sports the marks of saffron from the ample bosoms of Gopīs intoxicated in the mock battles fought with flowers released by Cupid's flower arrows, and whose ecstatic joy of amorous sport steals the lustre from the moon and anoints His tenderly smiling lotus-like face that is excessively beautiful and oozes sweetness.

व्याकरणांशाः
कुसुमशरशरसमरकुपितमदगोपी-
कुचकलशघुसृणरसलसदुरसि देवे ।
मदलुलितमृदुहसितमुषितशशिशोभा-
मुहुरधिकमुखकमलमधुरिमणि लीये ॥ १.५३ ॥
कुसुम-शर-शर-समर-कुपित-मद-गोपी-कुच-कलश-घुसृण-रस-लसत्+उरसि, देवे, मद-लुलित-मृदु-हसित-मुषित-शशि-शोभा-मुहुः+अधिक-मुख-कमल-मधुरिमणि, लीये
सन्धयः
लसत्+उरसि = झलां जशोऽन्ते
मुहुः+अधिक = ससजुषो रुः
आकाङ्क्षा-अन्वयः
कुसुम-शर-शर-समर-कुपित-मद-गोपी-कुच-कलश-घुसृण-रस-लसत्+उरसि मद-लुलित-मृदु-हसित-मुषित-शशि-शोभा-मुहुः+अधिक-मुख-कमल-मधुरिमणि देवे लीये
Oh, I lose myself in that Lord Śrīkṛṣṇa, whose chest sports the marks of saffron from the ample bosoms of Gopīs intoxicated in the mock battles fought with flowers released by Cupid's flower arrows, whose ecstatic joy of amorous sport steals the lustre from the moon and anoints His tenderly smiling lotus-like face that is excessively beautiful and oozes sweetness.
सुबन्तप्रक्रिया
कुसुम-शर-शर-सम-रकुपित-मद-गोपी-कुच-कलश-घुसृण-रस-लसत्+उरसि = स्, पुं, ७.१, ङि, वर्णमेलनम्
देवे = अ, पुं, ७.१, ङि, आद्गुणः
मद-लुलित-मृदु-हसित-मुषित-शशि-शोभा-मुहुः+अधिक-मुख-कमल-मधुरिमणि = न्, पुं, ७.१, ङि, वर्णमेलनम्, अट्कुप्वाङ्नुम्व्यवायेऽपि
तिङन्तप्रक्रिया
लीये = लीङ् श्लेषणे, दिवादिः, आत्मनेपदी, लट्, ३.१
समासाः, तद्धिताः, कृदन्ताः
कुसुम-शर-शर-समर-कुपित-मद-गोपी-कुच-कलश-घुसृण-रस-लसत्+उरसि = कुसुमानि शराः यस्य सः (मन्मथः) बहुव्रीहिः, तस्य शराः ६तत्, शराणां समरः ६तत्, तेन कुपिताः मदाः गोप्यः(क.धा) ३तत्, तासां कुचाः ६तत्, कलश इव कुचः उपमानोत्तरपदकर्मधारयः, तेषां घुसृणस्य रसः ६तत्, तेन लसतीति उपपद, लसत् उरः यस्य तस्मिन् -समानाधिकरणबहुव्रीहिः
मद-लुलित-मृदु-हसित-मुषित-शशि-शोभा-मुहुः+अधिक-मुख-कमल-मधुरिमणि = मदेन लुलितम् ३तत्, मृदु हसितम् क.धा, शशेः शोभा ६तत् मुषिता क.धा, तया शोभितम् ३तत्, मुहुः अधिकं सौन्दर्यं यस्य तत् बहुव्रीहिः, मुखम् कमलमिव उपमानोत्तरक.धा., तस्य मधुरिमा यस्य तस्मिन् बहुव्रीहिः
॥ हरिः ॐ तत् सत् ॥


Tuesday, April 1, 2025

Sri Krishna Karnamritam 1.52







॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

करकमलदलदलितललिततरवंशी-
कलनिनदगलदमृतघनसरसि देवे ।
सहजरसभरभरितदरहसितविथी-
सततवहदधरमणिमधुरिमणि लीये ॥ १.५२ ॥
Meaning: Oh, in that Lord Śrīkṛṣṇa, whose face is like a deep lake filled with the nectar emanating from the sweet melodies of His flute beautifully being played by His fingers that look like lotus petals, whose inborn aesthetic ecstasy is filling His gentle smile adorning his gem-like lips that let cascade such joy of beauty, I dissolve myself!
व्याकरणांशाः
करकमलदलदलितललिततरवंशी-
कलनिनदगलदमृतघनसरसि देवे ।
सहजरसभरभरितदरहसितविथी-
सततवहदधरमणिमधुरिमणि लीये ॥ १.५२ ॥
कर-कमल-दल-दलित-ललित-तर-वंशी-कल-निनद-गलत्+अमृत-घन-सरसि, देवे, सहज-रस-भर-भरित-दर-हसित-विथी-सतत-वहत्+अधर-मणि-मधुरिमणि, लीये
सन्धयः
गलत्+अमृत, वहत्+अधर = झलां जशोऽन्ते
आकाङ्क्षा-अन्वयः
कर-कमल-दल-दलित-ललित-तर-वंशी-कल-निनद-गलत्+अमृत-घन-सरसि सहज-रस-भर-भरित-दर-हसित-विथी-सतत-वहत्+अधर-मणि-मधुरिमणि देवे लीये
Oh, in that Lord Śrīkṛṣṇa, whose face is like a deep lake filled with the nectar emanating from the sweet melodies of His flute beautifully being played by His fingers that look like lotus petals, whose inborn aesthetic ecstasy is filling His gentle smile adorning his gem-like lips that let cascade such joy of beauty, I dissolve myself!
सुबन्तप्रक्रिया
कर-कमल-दल-दलित-ललित-तर-वंशी-कल-निनद-गलत्+अमृत-घन-सरसि = स्, पुं, ७.१, ङि, वर्णमेलनम्
देवे = अ, पुं, ७.१, ङि, आद्गुणः
सहज-रस-भर-भरित-दर-हसित-विथी-सतत-वहत्+अधर-मणि-मधुरिमणि = न्, पुं, ७.१, ङि, वर्णमेलनम्, अट्कुप्वाङ्नुम्व्यवायेऽपि
तिङन्तप्रक्रिया
लीये = लीङ् श्लेषणे, दिवादिः, आत्मनेपदी, लट्, ३.१
समासाः, तद्धिताः, कृदन्ताः
कर-कमल-दल-दलित-ललित-तर-वंशी-कल-निनद-गलत्+अमृत-घन-सरसि = करः कमलमिवउपमानोत्तरपदकर्मधारयः, तस्य दलम् ६तत्, तेन दलिता ३तत्, दलिततरा (तरप्) वंशी क.धा, तस्याः कलनिनदम् ६तत्, तेन गलितम् अमृतम् ३तत् कधा. तस्य घन सरः यस्य तस्मिन् -समानाधिकरणबहुव्रीहिः
सहज-रस-भर-भरित-दर-हसित-विथी-सतत-वहत्+अधर-मणि-मधुरिमणि = सहजः रसः, तेन भरभरितः ३तत्, दरहसितम् तस्य वीथी अधरमणिः क.धा, हसितम् सततं वहति, उपपद, मधुरिमा मणिः यस्य तस्मिन् -समानाधिकरणबहुव्रीहिः
॥ हरिः ॐ तत् सत् ॥