व्याकरणांशाः |
आनम्रामसितभ्रुवोरुपचितामक्षीणपक्ष्माङ्कुरे- | | | | | |
ष्वालोलामनुरागिणोर्नयनयोरार्द्रां मृदौ जल्पिते । | | | | | |
आताम्रामधरामृते मदकलामाम्लानवंशीस्वने | | | | | |
ष्वाशास्ते मम लोचनं व्रजशिशोर्मूर्तिं जगन्मोहिनीम् ॥ १.५४ ॥ | | | | | |
आनम्राम्, असितभ्रुवोः, उपचिताम्, अक्षीणपक्ष्माङ्कुरेषु, आलोलाम्, अनुरागिणोः, नयनयोः,आर्द्राम्, मृदौ जल्पिते, आताम्राम्, अधरामृते, मदकलाम्, अम्लान-वंशीस्वनेषु, आशास्ते, मम, लोचनम्, व्रज-शिशोः, मूर्तिम्, जगत्+मोहिनीम् |
सन्धयः | | | | | |
असितभ्रुवोः+उपचिताम्, अनुरागिणोः+नयनयोः+आर्द्राम्, व्रज-शिशोः+मूर्तिम् = ससजुषो रुः |
अक्षीणपक्ष्माङ्कुरेषु+आलोलाम्, अम्लान-वंशीस्वनेषु+आशास्ते = इको यणचि |
आर्द्राम्, लोचनम्, मूर्तिम् = मोऽनुस्वारः |
जगत्+मोहिनीम् = झलां जशोऽन्ते & यरोऽनुनासिक्नुेनासिको वा |
आकाङ्क्षा-अन्वयः | | | | |
मम लोचनम् व्रज-शिशोः आनम्राम् असितभ्रुवोः उपचिताम् अक्षीणपक्ष्माङ्कुरेषु आलोलाम् अनुरागिणोः नयनयोः आर्द्राम् मृदौ जल्पिते आताम्राम् अधरामृते मदकलाम् अम्लान-वंशीस्वनेषु जगत्+मोहिनीम् मूर्तिम् आशास्ते |
Oh,my eye craves for and prays to that form of the Vraja's tender boy, Lord Śrīkṛṣṇa, that is adorned with curved dark eyebrows, sporting thick eyelashes, drenched with love pouring out from His eyes, with sweetly whispered words, with amorous copper-red lips, with untiring gush of music from His flute, all in all a form that mesmerises the whole creation! |
सुबन्तप्रक्रिया | | | | | |
आनम्राम् , उपचिताम् , आलोलाम्, आर्द्राम् , आताम्राम् , मदकलाम्= आ, स्त्री, २.१, अम्, अमि पूर्वः |
असितभ्रुवोः = ऊ, स्त्री, ६.२, ओस्, अचिश्नुधातुभ्रुवां य्वोरियङुवङौ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
अक्षीणपक्ष्माङ्कुरेषु = अ, पुं, ७.३, सुप्, बहुवचने झल्येत्, आदेशप्रत्यययोः |
अनुरागिणोः =न्, नपुं, ६.२, ओस्, वर्णमेलनम्, अट्कुप्वाङ्नुम्व्यवायेऽपि |
नयनयोः = अ, नपुं, ६.३, ओसि च, एचोयवायावः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
मृदौ = उ, नपुं, ७.१, ङि, शेषो घ्यसखि, अच घेः, वृद्धिरेचि |
जल्पिते = अ, नपुं, ७.१, ङि, आद्गुणः |
अधरामृते= अ, नपुं, ७.१, ङि, आद्गुणः |
अम्लान-वंशीस्वनेषु = अ, पुं, ७.३, सुप्, बहुवचने झल्येत्, आदेशप्रत्यययोः= |
मम = अस्मद्, पुं, ६.१, ङस्, युष्मदस्मदभ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः |
लोचनम् = अ, नपुं, १.१, सुँ, आतोऽम्, अमि पूर्वः |
व्रज-शिशोः = = उ, पुं, ६.१, ङस्, शेषो घ्यसखि, घेङिति, ङसिण्गसोश्च, ससजुषो रुः, खरवसानयोर्विसर्जनीयः |
मूर्तिम् = इ, स्त्री, २.१, अम्, अमि पूर्वः |
जगत्+मोहिनीम् = इ, स्त्री, २.१, अम्, अमि पूर्वः |
तिङन्तप्रक्रिया | | | | |
आशास्ते = आङ्+शासुँ इच्छायाम्, अदादिः, आत्मनेपदी, लट्, १.१ |
समासाः, तद्धिताः, कृदन्ताः | | | |
असितभ्रुवोः = असिते भ्रुवौ क.धा, तयोः |
अक्षीणपक्ष्माङ्कुरेषु = अक्षीणे, पक्ष्मे क.धा, तयोः अङ्कुरः ६तत्, तेषु |
अधरामृते= अधयस्य अमृतम्, तस्मिन्, ६तत् |
अम्लान-वंशीस्वनेषु = न म्लानं अम्लानं नञ् तत्, अम्लानं वंश्योः स्वनम् ६तत्, क.धा, तेषु |
व्रज-शिशोः = = व्रजस्य शिशुः, तस्य ६तत् |
जगत्+मोहिनीम् = जगतः मोहिनी ६तत्, ताम् |