Wednesday, January 29, 2025

Sri Krishna Karnamritam 1.04



   
॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

बर्होत्तंसविलासि कुन्तलभरं माधुर्यमुग्धाननं
प्रोन्मीलन्नवयौवनं प्रविलसद्वेणुप्रणादामृतम् ।
आपीनस्तनकुड्मलाभिरभितो गोपीभिराराधितं
ज्योतिश्चेतसिनश्चकास्तु जगतामेकाभिरामाद्भुतम् ॥ १.०४ ॥
Meaning: Wearing a crown of peacock feathers on luscious locks of hair; its face sweet innocence personified; oozing nascent adolescent youth; rejoicing in its own bewitching flute music; surrounded by Gopis with budding youthful bosoms in ardent worship; this phenomenon is the only worthwhile experience of delight in this world! I pray that this divine luminescence penetrates our minds and lights up our beings!

I am beginning to see how Līlāśuka describes Bhagavān Śrīkṛṣṇa not as a youth but a youthful presence, not an amorous male but amorousness itself, and so on. A vision so dazzling and captivating and delightful is no longer seen as a person but a phenomenon!

व्याकरणांशाः
बर्होत्तंसविलासि कुन्तलभरं माधुर्यमुग्धाननं
प्रोन्मीलन्नवयौवनं प्रविलसद्वेणुप्रणादामृतम् ।
आपीनस्तनकुड्मलाभिरभितो गोपीभिराराधितं
ज्योतिश्चेतसिनश्चकास्तु जगतामेकाभिरामाध्भुतम् ॥ १.०४ ॥
बर्ह+उत्तंस-विलासि, कुन्तल-भरम्, माधुर्य-मुग्ध-आननम्, प्र+उत्+मीलन-यौवनम्, प्र-विलसत्+वेणु-प्रणाद+अमृतम्, आपीन-स्तन-कुड्मलाभिः,अभितः, गोपीभिः, आराधितम्, ज्योतिः, चेतसि, नः, चकास्तु, जगताम्, एक+अभिराम+अद्भुतम्
सन्धयः
बर्ह+उत्तंस = आद्गुणः
मुग्ध+आननम्, प्रणाद+अमृतम्, एक+अभिराम, राम+अद्भुतम्= अकः सवर्णे दीर्घः
प्र+उत् = आद्गुणः
उत्+मीलन= यरोऽनुनस्सिकेऽनुनासिको वा
कुड्मलाभिः+अभितः, गोपीभिः+आराधितम्= ससजुषो रुः
ज्योतिः+चेतसि, नः+चकास्तु = ससजुषो रुः, खरवसानयोर्विसर्जनीयः, विसर्जनीयस्य सः, स्तोः श्चुना श्चुः
आकाङ्क्षा-अन्वयः
बर्ह+उत्तंस-विलासि कुन्तल-भरम् माधुर्य-मुग्ध-आननम् प्र+उत्+मीलन-यौवनम् प्र-विलसत्+वेणु-प्रणाद+अमृतम् आपीन-स्तन-कुड्मलाभिःअभितः गोपीभिः आराधितम् जगताम् एक+अभिराम+अद्भुतम् ज्योतिः नः चेतसि चकास्तु ।
Wearing a crown of peacock feathers on luscious locks of hair; its face sweet innocence personified; oozing nascent adolescent youth; rejoicing in its own bewitching flute music; surrounded by Gopis with budding youthful bosoms in ardent worship; this phenomenon is the only worthwhile experience of delight in this world! I pray that this divine luminescence penetrates our minds and lights up our beings!
सुबन्तप्रक्रिया
बर्ह+उत्तंस-विलासि = नकारान्त नपुं, १.१, सुँ, स्वमोर्नपुंसकात्, नलोपः प्रातिपदिकान्तस्य ।
कुन्तल-भरम् = अ, नपुं, १.१, सुँ, अतोऽम्,आमि पूर्वः ।
माधुर्य-मुग्ध-आननम् =अ, नपुं, १.१, सुँ, अतोऽम्,आमि पूर्वः ।
प्र+उत्+मीलन-यौवनम् = अ, नपुं, १.१, सुँ, अतोऽम्,आमि पूर्वः ।
प्र-विलसत्+वेणु-प्रणाद+अमृतम् = अ, नपुं, १.१, सुँ, अतोऽम्,आमि पूर्वः ।
आपीन-स्तन-कुड्मलाभिः = आ, स्त्री, ३.३, भिस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
अभितः = अव्ययम्
गोपीभिः = आ, स्त्री, ३.३, भिस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आराधितम् =अ, नपुं, १.१, सुँ, अतोऽम्,आमि पूर्वः ।
ज्योतिः = सकारान्त नपुं, १.१, सुँ, स्वमोर्नपुंसकात्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः ।
चेतसि = सकारान्त नपुं, ७.१, ङि, वर्णमेलनम्
नः = अस्मद्, पुं, ६.३, आम्, युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ, बहुवचनस्य वस्नसौ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
जगताम् = त्, नपुं, ६.३, आम्, वर्णमेलनम्
एक+अभिराम+अद्भुतम् = अ, नपुं, १.१, सुँ, अतोऽम्,आमि पूर्वः ।
तिङन्तप्रक्रिया
चकास्तु = चकास्, अदादिः, परस्मैपदी, अकर्मकः, लोट्, १.१
समासाः, तद्धिताः, कृदन्ताः
बर्ह+उत्तंस-विलासि = बर्हेण उत्तंसम् ३तत्, अत्तंसम् विलासि क.धा
कुन्तल-भरम् = कुन्तलेन भरम् (शिरः), ३तत्
माधुर्य-मुग्ध-आननम् =माधुर्यम् च मुग्धम् च द्वन्द्वः, माधुर्यमुग्धम् आननम् क.धा
प्र+उत्+मीलन-यौवनम् = प्रक्रिष्टेन उन्मीलनम् प्रादि, उन्मीलनम् यौवनम् क.धा
प्र-विलसत्+वेणु-प्रणाद+अमृतम् = प्रकृष्टेन विलसत् प्रादिः, वेणोः प्रणादः ६तत्, प्रविलन् वेणुप्रणादः क.धा, वेणुनादः अमृतम्स एव सम्भावनोत्तरपदक.धा
आपीन-स्तन-कुड्मलाभिः = आपीनश्च स्तनश्च् क.धा, स्तनस्य कुड्मलः ६तत्, कुड्मलाः यासाम् ताभिः बहुव्रीहिः
एक+अभिराम+अद्भुतम् = एकः अभिरामः क.धा, अभिरामम् अद्भुतम्, क.धा


॥ हरिः ॐ तत् सत् ॥