
॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥
Hare Krishna!
कारुण्यकर्बुरकटाक्षनिरीक्षणेन
तारुण्यसंवलितशैशववैभवेन ।
आपुष्णता भुवनमद्भुतविभ्रमेण
श्रीकृष्णचन्द्र! शिशिरीकुरु लोचनं मे ॥ १.२५ ॥
Meaning: Oh, Lord Śrīkṛṣṇacandra!, please cool my eyes with the vision of Your sidelong glances kaleidoscopic in their compassion, with Your glorious form combining the splendour of childhood and the valour of vibrant youth, with Your sports like lifting the Govardhana mountain and vanquishing Kāliya the many-hooded vile cobra - sports that delightfully astonish all the worlds! Kawearing the peacock feather crown, oozing honeyed sweetness with delicate smiles from His moon-like face, cool like winter's dew our pairs of eyes?
व्याकरणांशाः |
कारुण्यकर्बुरकटाक्षनिरीक्षणेन | | | | | |
तारुण्यसंवलितशैशववैभवेन । | | | | | |
आपुष्णता भुवनमद्भुतविभ्रमेण | | | | | |
श्रीकृष्णचन्द्र! शिशिरीकुरु लोचनं मे ॥ १.२५ ॥ | | | | | |
कारुण्य-कर्बुर-कटाक्ष-निरीक्षणेन, तारुण्य-संवलित-शैशव-वैभवेन, आपुष्णता, भुवनम्+अद्भुत-विभ्रमेण, श्री-कृष्ण-चन्द्र, शिशिरी-कुरु, लोचनम्, मे |
सन्धयः | | | | | |
लोचनम् = मोऽनुस्वारः |
आकाङ्क्षा-अन्वयः | | | | |
श्री-कृष्ण-चन्द्र! मे लोचनम् कारुण्य-कर्बुर-कटाक्ष-निरीक्षणेन तारुण्य-संवलित-शैशव-वैभवेन आपुष्णता भुवनम्+अद्भुत-विभ्रमेण शिशिरी-कुरु! |
Oh, Lord Śrīkṛṣṇacandra!, please cool my eyes with the vision of Your sidelong glances kaleidoscopic in their compassion, with Your glorious form combining the splendour of childhood and the valour of vibrant youth, with Your sports like lifting the Govardhana mountain and vanquishing Kāliya the many-hooded vile cobra - sports that delightfully astonish all the worlds! Kawearing the peacock feather crown, oozing honeyed sweetness with delicate smiles from His moon-like face, cool like winter's dew our pairs of eyes? |
सुबन्तप्रक्रिया | | | | | |
कारुण्य-कर्बुर-कटाक्ष-निरीक्षणेन = अ, नपुं, ३.१, टा, आङो नाऽस्त्रियाम् |
तारुण्य-संवलित-शैशव-वैभवेन= अ, नपुं, ३.१, टा, आङो नाऽस्त्रियाम् |
आपुष्णता = त्, नपुं, ३.१, टा, वर्णमेलनम् |
भुवनम्+अद्भुत-विभ्रमेण= अ, नपुं, ३.१, टा, आङो नाऽस्त्रियाम्, अट्कुप्वाङ्नुम्व्यवायेऽपि |
श्री-कृष्ण-चन्द्र = अ, पुं, १.१ सम्बोधनम्, एङ्ह्रस्वात् सम्बुद्धेः |
लोचनम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पुर्वः |
मे (मम) = अस्मद्, द सर्वनाम पुं, ६.१, ङस्, य्ष्मदस्मद्भ्यां ङसोऽश्, तवममौ ण्गसि, अतो गुणे, शेषे लोपः, तेमयावेकवचनस्य |
तिङन्तप्रक्रिया | | | | |
शिशिरी-कुरु= शिशिरी च्वि प्रत्ययः, डुकृञ् करणे, तनादिः, परस्मैपदी (उभय), लोट्, २.१ |
समासाः, तद्धिताः, कृदन्ताः | | | |
कारुण्य-कर्बुर-कटाक्ष-निरीक्षणेन = करुणस्य भावः कारुण्यम् (तद्धितम्), कारुण्येन कर्बुरम् कटाक्षम् ३तत्, क.धा, कटाक्षस्य निरीक्षणम् ६तत्, तेन |
तारुण्य-संवलित-शैशव-वैभवेन= तरुणस्य भावः तारुण्यम् (तद्धितम्), तारुण्येन संवलितम् ३तत्, संवलितम् शैशवम् क.धा, तस्य भावः ६तत्, तेन |
भुवनम्+अद्भुत-विभ्रमेण= भुवनम् (भुवनस्य कृते) अद्भुतम् विभ्रमम् क.धा, ६तत्, तेन |
श्री-कृष्ण-चन्द्र = श्रीकृष्णः चन्द्रः इव उपमान क.धा, हे, सम्बोधनम् |