॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥
Hare Krishna!
तरुणारुणकरुणामयविपुलायतनयनं
कमलाकुचकलशीभरविपुलीकृतपुलकम् ।
मुरलीरवतरलीकृतमुनिमानसनलिनं
मम खेलति मदचेतसि मधुराधरममृतम् ॥१.१८॥
Meaning: In my heart and soul intoxicated with love sports that One, wide-eyed with a delightful light reddish hue filled with compassion, the One who is thrilled all over by the beauteous bountiful bosom of His beloved Devi Kamala(=Rukmiṇī/Rādhā), the One who blooms like the blue lotus in the minds of ascetics melted by His flute music, the One with delightful lips, the One who is Eternal Bliss!
व्याकरणांशाः |
तरुणारुणकरुणामयविपुलायतनयनं | | | | | |
कमलाकुचकलशीभरविपुलीकृतपुलकम् । | | | | | |
मुरलीरवतरलीकृतमुनिमानसनलिनं | | | | | |
मम खेलति मदचेतसि मधुराधरममृतम् ॥१.१८॥ | | | | | |
तरुण+अरुण-करुणामय-विपुल+आयत-नयनम्, कमला-कुच-कलशी-भर-विपुलीकृत-पुलकम्, मुरली-रव-तरलीकृत-मुनिमानस-नलिनम्, मम, खेलति, मद-चेतसि, मधुर+अधरम्, अमृतम् |
सन्धयः | | | | | |
तरुण+अरुण, विपुल+आयत, मधुर+अधरम् = अकः सवर्णे दीर्घः |
नयनम्, पुलकम्, नलिनम् = मोऽनुस्वारः |
आकाङ्क्षा-अन्वयः | | | | |
मम मद-चेतसि तरुण+अरुण-करुणामय-विपुल+आयत-नयनम् कमला-कुच-कलशी-भर-विपुलीकृत-पुलकम् मुरली-रव-तरलीकृत-मुनिमानस-नलिनम् मधुर+अधरम् अमृतम् खेलति |
In my heart and soul intoxicated with love sports that One, wide-eyed with a delightful light reddish hue filled with compassion, the One who is thrilled all over by the beauteous bountiful bosom of His beloved Devi Kamala(=Rukmiṇī/Rādhā), the One who blooms like the blue lotus in the minds of ascetics melted by His flute music, the One with delightful lips, the One who is Eternal Bliss! |
सुबन्तप्रक्रिया | | | | | |
तरुण+अरुण-करुणामय-विपुल+आयत-नयनम् = अ, नपुं, १.१, अतोऽम्, अमि पूर्वः |
कमला-कुच-कलशी-भर-विपुलीकृत-पुलकम्= अ, नपुं, १.१, अतोऽम्, अमि पूर्वः |
मुरली-रव-तरलीकृत-मुनिमानस-नलिनम्= अ, नपुं, १.१, अतोऽम्, अमि पूर्वः |
मम = अस्मद्, पुं, ६.१, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः |
मद-चेतसि = स्, नपुं, ७.१, ङि, वर्णमेलनम् |
मधुर+अधरम्= अ, नपुं, १.१, अतोऽम्, अमि पूर्वः |
अमृतम्= अ, नपुं, १.१, अतोऽम्, अमि पूर्वः |
तिङन्तप्रक्रिया | | | | |
खेलति = खेऌँ चलने, भ्वादिः, परस्मैपदी, अकर्मकः, सेट्, कर्तरि, लट्, १.१ |
समासाः, तद्धिताः, कृदन्ताः | | | |
तरुण+अरुण-करुणामय-विपुल+आयत-नयनम् = तरुणम् अरुणम् क.धा, अरुणम् करुणामयम् (मयट् तद्धितम्) विपुलम्, आयतम् नयनम् क.धा, यस्य तत्, बहुव्रीहिः |
कमला-कुच-कलशी-भर-विपुलीकृत-पुलकम्= कमलायाः कुचः ६तत्, कुचः कलशी इव उपमान क.धा, भरः कुचः क.धा, तेन विपुलीकृतम् ३तत्, पुलकम्, क.धा, |
मुरली-रव-तरलीकृत-मुनिमानस-नलिनम्= मुरलेः रवः ६तत्, तेन तरलीकृतम् ३तत्, मुनेः मानसम् ६तत्, कृतम् मानसम् क.धा, तस्य नलिनम् ६तत् |
मधुर+अधरम्= मधुरम् अधरम् क.धा, यस्य तत्, उपमानबहुव्रीहिः |
अमृतम् = न मृतम् नञ् तत्पुरुषः |