Saturday, April 27, 2024

Kālidāsa's Raghuvaṃśa 12th Sarga - 3

 जय श्रीराम!

Source: Quora

सा पौरान् पौरकान्तस्य रामस्याभ्युदयश्रुतिः । 
प्रत्येकं ह्लादयाञ्चक्रे कुल्येवोद्यानपादपान् ॥ १२.३ ॥


Notes: The king was now in a hurry. He made the grand announcement that Śrī Rāma would be anointed as the Yuvarāja. 
How was this news received!? Imagine a nation in love with their great prince, the embodiment of righteousness, valour and love for the people, being announced as their future king, a worthy successor to the famous kingdom of Ayodhyā. The people were simply ecstatic, without exception. How happy were they all? Imagine trees well nourished with nutrients, the sun and sweet water. This can happen only randomly in a dense forest. But all great nations have capitals filled with verdant gardens full of flowers, fruits, buzzing bees, birds and butterflies. The trees are lovingly tended and supplied with nutrients and water. This is a theme described in all our scriptures, especially the Vālmīki Rāmāyaṇa. 

This is possible because the royal gardens are constantly supplied with fresh and copious water through channels created for the purpose. The famed gardens of Versailles (ten times larger than Lalbagh) are a standing example of a garden well tended for many centuries.  The aqueducts installed there stand for centuries!


So our poet 
Kālidāsa says that the citizens of Ayodhyā were as delighted by the news of the impending coronation of their beloved Śrī Rāma as the trees in the city garden were exhilarated to receive the water channelled for their nourishment and well-being!
***
जय श्रीराम!

Friday, April 26, 2024

Kālidāsa's Raghuvaṃśa 12th Sarga - 2

 जय श्रीराम!

Source: The Dharma Despatch

तं कर्णमूलमागत्य रामे श्रीर्न्यस्यतामिति ।
कैकेयीशङ्कयेवाह पलितच्छद्मना जरा ॥ १२.२ ॥

Notes: The royals of yore sported sidelocks of hair. Valmiki refers often to their beautiful sidelocks by using the expression, काकपक्षधर (sidelocks resembling the dark and soft tail feathers of a crow). 
Now Kālidāsa creates a wonderful moment when Dame Old Age, called जरा (refer to the Śrīmad Bhāgavatam describing the persona of Jarā!), comes in the guise of grey sidelock hairs near Daśaratha's ear, and whispers to him her important advice. She speaks in hushed tones on account of her fear of Queen Kaikeyī, the young princess that Daśaratha had married when he was already middle-aged and much married. Kaikeyī was strong-willed and always had her way with the hen-pecked king. 
What did Jarā say to the king? "Oh, noble king, it is now time that the Yuvarajya responsibility, and the glory associated with that honour, be conferred by you on the Prince Śrī Rāma."
Why was Jarā apprehensive? Was she privy to the future course of events? Was she afraid of Kaikeyī 's hidden agenda? We will know soon...
***
जय श्रीराम!

Thursday, April 25, 2024

Kālidāsa's Raghuvaṃśa 12th Sarga - 1

 जय श्रीराम!



महाकविकालिदासविरचितम्‌ 
रघुवंशमहाकाव्यम्
द्वादशः सर्गः - रावणवधः 

I wish to begin today my notes on the great work, Raghuvaṃśa of Kālidāsa, 12th Sarga, that I am studying under Dr. Swomya Krishnapur of Vyoma. I consider it my greatest fortune that I have been her student since 2016 through online classes. 

The 12th Sarga begins with the narration of how King Daśaratha wanted to make Śrī Rāma the Yuvarāja. We have read in the Vālmīki Rāmāyaṇa how Śrī Rāma was already the de facto regent overseeing the rule of Ayodhya comprehensively and how he was the beloved leader of all people. 

Kālidāsa states  in the very first verse the condition of the king and the need to pass the baton.
निर्विष्टविषयस्नेहः स दशान्तमुपेयिवान् ।
आसीदासन्ननिर्वाणः प्रदीपार्चिरिवोषसि ॥ १॥

Meaning: Daśaratha had led a full life as a noble king ruling a vast kingdom. He was considered equal to Indra in prosperity and importance. He had enjoyed all material and sense pleasures, with three famous wives (and many others in the Antaḥpura). Now, he had reached a ripe old age. It was a good time to reflect on the next steps for the continued welfare of the kingdom. 

Now Kālidāsa, poet non-pareil, crafts a comparison with his world-famous penchant for and mastery of Upamā (उपमा कालिदासस्य). So he says in the second line, "The king was close to his end like an oil-wick lamp flickering to its end at the end of the night heralding the dawn". Imagine a royal chamber with shining golden lamps lit last evening with thick wicks and full of the best of sesame oil (the oldest known oil!). They would have been filled and lit at the appointed time to burn and illuminate the chamber till the break of dawn. As the night ends, the lamp begins to flicker, its oil in its last dregs, the wick almost fully burnt. The idea of oil as the life force, the lamp's flickering indicating that the end is near, and the break of dawn heralding a transition of illumination from an oil lamp to the sun, i.e. the leadership baton passing from Daśaratha to the brightest scion of the Solar Dynasty, Śrī Rāma, are all captured in this imagery! At the same time, the verse fully evokes the scene in the royal chamber as the birds begin chirp heralding dawn and the lamps begin to flicker. 

Indeed, Vālmīki says,
एतैस्तु बहुभिः युक्तं गुणैरनुपमैः सुतम्  ।
दृष्ट्वा दशरथो राजा चक्रे चिन्तां परन्तपः  ॥
अथ राज्ञो बभूवैवं वृद्धस्य चिरजीविनः    ।
प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति ॥
Meaning: Knowing the immense array of virtues and capabilities and the immense popularity of Śrī Rāma, the long-serving, aged, king's desire arose to anoint Śrī Rāma as the successor and see him occupy the throne in his own lifetime.

So what did Daśaratha do? Let's wait for the next Śloka!

***
जय श्रीराम!


Wednesday, April 24, 2024

Sri Lakshmi-nirismha-Karavalambastotram - Stanzas 7 to 17


॥ ॐ नमो भगवते वासुदेवाय ॥
संसारभीकरकरीन्द्रकराभिघात-
       निष्पीड्यमानवपुषः सकलार्तिनाश । 
प्राणप्रयाणभवभीतिसमाकुलस्य
       लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ७॥

संसारसर्पविषदिग्धमहोग्रतीव्र- 
        दंष्ट्राग्रकोटिपरिदष्टविनष्टमूर्तेः ।  
नागारिवाहन सुधाब्धिनिवास शौरे
        लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ८॥

संसारवृक्षमघबीजमनन्तकर्म-
        शाखायुतं करणपत्रमनङ्गपुष्पम् ।
आरुह्य दुःखफलितं पततो दयालो 
       लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ९॥

संसारसागरविशालकरालकाल-
       नक्रग्रहग्रसितनिग्रहविग्रहस्य । 
व्यग्रस्य रागनिचयोर्मिनिपीडितस्य 
       लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १०॥

संसारसागरनिमज्जनमुह्यमानं
       दीनं विलोकय विभो करुणानिधे माम् ।
प्रह्लादखेदपरिहारकृतावतार
       लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ११॥


बद्ध्वा गले यमभटा बहु तर्जयन्तः
कर्षन्ति यत्र भवपाशशतैर्युतं माम् ।
एकाकिनं परवशं चकितं दयालो
       लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १२॥

लक्ष्मीपते कमलनाभ सुरेश विष्णो
       वैकुण्ठ कृष्ण मधुसूदन पुष्कराक्ष ।
ब्रह्मण्य केशव जनार्दन वासुदेव
       देवेश देहि कृपणस्य करावलम्बम् ॥ १३॥

एकेन चक्रमपरेण करेण शङ्ख-
       मन्येन सिन्धुतनयामवलम्ब्य तिष्ठन् ।
वामेतरेण वरदाभयपद्मचिह्नं 
       लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १४॥

अन्धस्य मे हृतविवेकमहाधनस्य
       चोरैर्महाबलिभिरिन्द्रियनामधेयैः ।
मोहान्धकारकुहरे विनिपातितस्य
       लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १५॥


प्रह्लादनारदपराशरपुण्डरीक-
       व्यासादिभागवतपुङ्गवहृन्निवास ।
भक्तानुरुक्तपरिपालनपारिजात
       लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १६॥

लक्ष्मीनृसिंहचरणाब्जमधुव्रतेन
       स्तोत्रं कृतं शुभकरं भुवि शङ्करेण ।
ये तत्पठन्ति मनुजा हरिभक्तियुक्ता-
       स्ते यान्ति तत्पदसरोजमखण्डरूपम् ॥ १७॥

Translation: Oh beloved Lord Lakṣmī-Narasimha! Be so kind and save me with Your helping hand! Let me tell you my condition in graphic terms of comparison.
7. I am smashed and crushed by the violent blows of the deadly trunk of the elephant called worldliness. I am at Death's door! You are the Saviour par excellence from all distress. So!
8.  I have been bitten by the deadly fiery fangs of the serpent of worldliness. You ride the most powerful enemy of snakes. You live in the cool Milky Ocean. So!
9.  I planted the seed of my evil acts. The tree that grew is huge, filled with branches of many added results,. its leaves are plenty of new acts of commission and omission, the flowers are sense attractions and the fruits are mere distresss. Can you believe it, stupid me has climbed this tree. I have fallen down now and smashed. Save me, oh Lord!
10. I am sunk in the ocean of worldliness. I have been chewed up by sharks of this ocean. I am buffeted by the deadly waves of sense attractions. Look at me! Save me!
11. How can You simply watch me drowning like this? Did You not rush to save Prahlāda!?
12. How helpless I am, being bound and dragged by the cruel agents of Death! Save me!
13. Lakṣmīpate, Kamalanābha, Sureśa, Viṣṇo, Vaikuṇṭha, Kṛṣṇa, Puṣkarākṣa, Brahmaṇya, Keśava, Janārdana, Vāsudeva! Give me Your helping hand!
14. You hold the Cakra in Your right hand, the Śaṅkha in the other hand, with Your lower left hand, You are clasping the waist of Consort Lakṣmī seated on Your lap, and show Your hand of grace and mercy in the fourth! Save me, Lord!
15.  I am blinded by the lack of discrimination. Bound and robbed by sense attractions as highway robbers, I have been dumped in a dark well, senseless and sightless. Save me! 
16. Oh Lord! Prahlāda, Nārada, Parāśara, Puṇḍarīka, Vyāsa and other great devotees. You have sworn to save Your devotees for whom You have infinite love. Save me!
17. This prayer is sacred. It has been composed by Ādi Śaṅkara, the one addicted to the nectar of the lotus feet of the Lord Lakṣmī-Narasimha. Those who recite it with devotion are bound to reach the same lotus feet, and be saved!

***
॥ ॐ नमो भगवते वासुदेवाय ॥

PS: No more grammar here. I begin Raghuvamsha 12th Sarga tomorrow!

Tuesday, April 23, 2024

Sri Lakshmi-Nrisimha-Karavalamba-Stotram - 6

 


॥ ॐ नमो भगवते वासुदेवाय ॥

संसारजालपतितस्य जगन्निवास
सर्वेन्द्रियार्थबडिताग्रझषोपमस्य ।
प्रोत्कम्पितप्रचुरतालुकमस्तकस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥६॥

Translation: Oh beloved Lord Lakṣmī-Narasimha! Oh Indweller of the Cosmos, to me, falling into the fishing net of Saṃsāra, hurting like a fish who has swallowed the fishing hooks of worldly sense attractions, my jaw and mouth bleeding and shaking in deathly pain, be so kind and save me by Your helping hand! 

Notes: One must be a highly insensitive fish eater to be immune to the pain and suffering man puts fish to, to catch and eat them. The process of catching a fish is well known and we have many idioms in English, fishing for compliments, many fish in the sea, big fish eating small fish, and so on. Here the poet paints the picture of the worldly man trapped in extreme suffering caused by his yielding to weaknesses. 


व्याकरणांशाः
संसारजालपतितस्य जगन्निवास सर्वेन्द्रियार्थबडिशाग्रझषोपमस्य ।
प्रोत्कम्पितप्रचुरतालुकमस्तकस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥६॥
संसार-जाल-पतितस्य, जगत्-निवास, सर्व-इन्द्रिय-अर्थ-बडिश-अग्र-झष-उपमस्य, प्रोत्कम्पित-प्रचुर-तालुक-मस्तकस्य, लक्ष्मी-नृसिंह, मम, देहि, कर-अवलम्बम्
सन्धयः
जगत्-निवास= यओऽनुनासिकेऽनुनासिको वा
सर्व+इन्द्रिय, झष+उपमस्य, प्र+उत्कम्पित= आद्गुणः
इन्द्रिय+अर्थ,बडिश+अग्र, कर+अवलम्बम्= अकः सवर्ने दीर्घः
आकाङ्क्षा-अन्वयः
लक्ष्मी-नृसिंह! जगत्-निवास! संसार-जाल-पतितस्य सर्व-इन्द्रिय-अर्थ-बडित-अग्र-झष-उपमस्य प्रोत्कम्पित-प्रचुर-तालुक-मस्तकस्य मम कर-अवलम्बम् देहि!
Oh beloved Lord Lakṣmī-Narasimha! Oh Indweller of the Cosmos, to me, fallen into the fishing net of Saṃsāra, hurting like a fish who has swallowed the fishing hooks of worldy sense attractions, my jaw and mouth bleeding and shaking in deathly pain, be so kind and save me by Your helping hand!
सुबन्तप्रक्रिया
संसार-जाल-पतितस्य, सर्व-इन्द्रिय-अर्थ-बडित-अग्र-झष-उपमस्य, प्रोत्कम्पित-प्रचुर-तालुक-मस्तकस्य= अ, पुं, ६.१, ङस्, टाङसिङसामिनात्स्याः
जगत्-निवास, लक्ष्मी-नृसिंह = अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
मम = युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
कर-अवलम्बम् = अ, पुं, २.१, अम्, अमि पूर्वः
तिङन्तप्रक्रिया
देहि = दाण् दाने,भ्वादिः, परस्मैपदी, लोट्, मध्यमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
संसार-जाल-पतितस्य= संसार इति जालः, कर्मधारयः, तं पतितः (कर्तरि क्त), द्वितीयातत्पुरुषः, तस्य
जगत्-निवास= जगत् निवासः यस्य सः, हे, समानाधिकरणबहुव्रीहिः
सर्व-इन्द्रिय-अर्थ-बडिश-अग्र-झष-उपमस्य= इन्द्रियस्य अर्थः ६तत्, सर्वे अर्थाः, कर्मधारयः, अर्थाः एव बडिशाः, अवधारणापूर्वपदकर्मधारयः, बडिशस्य अग्रः ६तत्, तेन पीडितः झषः, ३तत्, तस्य उपआ यस्य सः, बहुव्रीहिः, तस्य
प्रोत्कम्पित-प्रचुर-तालुक-मस्तकस्य= प्रोक्तम्पिते, प्रचुरे तालुकमस्तके यस्य सः, बहुव्रीहिः, तस्य
लक्ष्मी-नृसिंह = लक्ष्मीयुतो नृसिंहः केवलसमासः, हे
कर-अवलम्बम् = करस्य अवलम्बः, ६तत्, तम्

***
॥ ॐ नमो भगवते वासुदेवाय ॥

Monday, April 22, 2024

Sri Lakshmi-Nrisimha-Karavalamba-Stotram - 5

 




॥ ॐ नमो भगवते वासुदेवाय ॥

संसारकूपमतिघोरमगाधमूलं
संप्राप्य दुःखशतसर्पसमाकुलस्य ।
दीनस्य देव कृपया पदमागतस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥५॥

Translation: Oh beloved Lord Lakṣmī-Narasimha! To me, having fallen into the deadly and bottomless pit of Saṃsāra, filled with hundreds of venomous snakes called sorrows, wretched, now at Your feet for mercy, Lord, be so kind and save me by Your helping hand!
Notes: The imagery of a man who has fallen into a disused deep well full of snakes with no hope of escape unless the Lord shows mercy is often cited in devotional scriptures. Therefore prayer is the only recourse for a man stuck in worldliness. 

व्याकरणांशाः
संसारकूपमतिघोरमगाधमूलं संप्राप्य दुःखशतसर्पसमाकुलस्य ।
दीनस्य देव कृपया पदमागतस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥५॥
संसार-कूपम्, अतिघोरम्, अगाध-मूलम्, संप्राप्य, दुःख-शत-सर्प-समाकुलस्य, दीनस्यम् देव, कृपया, पदम्, आगतस्य, लक्ष्मी-नृसिंह, मम, देहि, कर-वलम्बम्
सन्धयः
कर-अवलम्बम् = अकः सवर्णे दीर्घः
अगाधमूलम् = मोऽनुस्वारः
आकाङ्क्षा-अन्वयः
लक्ष्मी-नृसिंह! संसार-कूपम् अतिघोरम् अगाध-मूलम् संप्राप्य दुःख-शत-सर्प-समाकुलस्य दीनस्यम् देव कृपया पदम् आगतस्य मम कर-अवलम्बम् देहि!
Oh beloved Lord Lakṣmī-Narasimha! To me, fallen into the deadly and bottomless pit of Saṃsāra, filled with hundreds of venomous snakes called sorrows, wretched, now at Your feet for mercy, Lord, be so kind and save me by Your helping hand!
सुबन्तप्रक्रिया
संसार-कूपम्, अतिघोरम्, अगाध-मूलम् = अ, पुं, २.१, अम्, अमि पूर्वः
संप्राप्य = अव्ययम्
दुःख-शत-सर्प-समाकुलस्य, दीनस्य, आगतस्य= अ, पुं, ६.१, ङस्, टाङसिङसामिनात्स्याः
कृपया = आ, स्त्री, ३.१, टा, आङि चापः, एचोऽयवायावः
पदम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
लक्ष्मी-नृसिंह, देव = = अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
मम = युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
कर-अवलम्बम् = अ, पुं, २.१, अम्, अमि पूर्वः
तिङन्तप्रक्रिया
देहि = दाण् दाने,भ्वादिः, परस्मैपदी, लोट्, मध्यमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
संसार-कूपम्= संसार इति कूपम् सम्भावनापूर्वपदसमासः, तम्
अतिघोरम्= अति घोरः, कर्मधारयः, तम्
अगाध-मूलम्= अगाधः मूलः यस्य सः, तम् उपमानबहुव्रीहिः, तम्
संप्राप्य= सम्+प्रा+आपॢँ व्याप्तौ, स्वादिः, परस्मैपदी, ल्यबन्त कृदन्तः
दुःख-शत-सर्प-समाकुलस्य= दुःखानि एव शत सर्पाः, अवधारणापूर्वपद कर्मधारयः, तैः समाकुलः ३तत्, तस्य
लक्ष्मी-नृसिंह = लक्ष्मीयुतो नृसिंहः केवलसमासः, हे
कर-अवलम्बम् = करस्य अवलम्बः, ६तत्, तम्

***
॥ ॐ नमो भगवते वासुदेवाय ॥

Sunday, April 21, 2024

Sri Lakshmi-Nrisimha-Karavalamba-Stotram - 4

 



॥ ॐ नमो भगवते वासुदेवाय ॥

संसारदाहदहनाकुलभीकरोरु-
ज्वालावलीभिरतिदग्धतनूरुहस्य।
त्वत्पादपद्मसरसीं शरणागतस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥४॥

Translation: Oh beloved Lord Lakṣmī-Narasimha! To me, all my body hairs singed badly by the fierce swirls of deadly fire arising from the conflagration called worldliness, come to the cool lake of Your lotus feet, be so kind and save me with Your helping hand!

Notes: This is a more direct statement of the fact that blazing fire is singeing Ādi Śankara. Even here, we must understand that he is making the plea not for himself but on our behalf. Natural phenomena like wildfire and cool lakes were common in those times. Not so in our urban jungles anymore!

व्याकरणांशाः
संसारदाहदहनाकुलभीकरोरुज्वालावलीभिरतिदग्धतनूरुहस्य।
त्वत्पादपद्मसरसीं शरणागतस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥४॥
संसार-दाह-दहन-आकुल-भीकर-उरु-ज्वाला-आवलीभिः, अति दग्ध-तनु-ऊरुहस्य त्वत् पाद-पद्म-सरसीम्, शरण-आगतस्य, लक्ष्मी-नृसिंह, मम, देहि, कर-अवलम्बम्
सन्धयः
दहन+आकुल,ज्वाला-आवलीभिः, तनु+ऊरुहस्य, शरण-आगतस्य, कर-अवलम्बम् = अकः सवर्णे दीर्घः
आवलीभिः+अति= ससजुषो रुः
त्वत्+पाद= झलां जशोऽन्ते, खरि च
सरसीम्= मोऽनुस्वारः
आकाङ्क्षा-अन्वयः
लक्ष्मी-नृसिंह! संसार-दाह-दहन-आकुल-भीकर-उरु-ज्वाला-आवलीभिः अति दग्ध-तनु-ऊरुहस्य त्वत् पाद-पद्म-सरसीम् शरण-आगतस्य मम कर-अवलम्बम् देहि!
Oh beloved Lord Lakṣmī-Narasimha! To me, all my body hairs singed badly by the fierce swirls of deadly fire arisen from the conflagration called worldliness, come to the cool lake of Your lotus feet, be so kind and save me by Your helping hand!
सुबन्तप्रक्रिया
संसार-दाह-दहन-आकुल-भीकर-उरु-ज्वाला-आवलीभिः = ई, स्त्री, ३.३, भिस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
अति = अव्ययम्
दग्ध-तनु-ऊरुहस्य, शरण-आगतस्य = अ, पुं, ६.१, ङस्, टाङसिङसामिनात्स्याः
त्वत् पाद-पद्म-सरसीम् = ई, स्त्री, ३.१, अम्, अमि पूर्वः
लक्ष्मी-नृसिंह = = अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
मम = युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
कर-अवलम्बम् = अ, पुं, २.१, अम्, अमि पूर्वः
तिङन्तप्रक्रिया
देहि = दाण् दाने,भ्वादिः, परस्मैपदी, लोट्, मध्यमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
संसार-दाह-दहन-आकुल-भीकर-उरु-ज्वाला-आवलीभिः= ज्वालानां आवल्यः, ६तत्, ताभिः। आकुला भीकरा ज्वाला, कर्मधारयः। संसारः एव दाह दहनम् (कर्मधारयः) अवधारणापूर्वपदकर्मधारयः, तस्य आवली, ६तत्
दग्ध-तनु-ऊरुहस्य= तनोः ऊरुहः, ६तत्। दग्धः ऊरुहः कर्मधारय। आरुहः यस्य सः, तस्य बहुव्रीहिः।
शरणम् आगतः= द्वितीयातत्पुरुषः, कर्तरी क्त कृदन्तः, तस्य
त्वत् पाद-पद्म-सरसीम्= पादं पद्ममिव=उपमानोत्तरपदकर्मधारयः। पद्मानां सरसी, ६तत्, ताम्। तव पादपद्म, ६तत्।
लक्ष्मी-नृसिंह = लक्ष्मीयुतो नृसिंहः केवलसमासः, हे
कर-अवलम्बम् = करस्य अवलम्बः, ६तत्, तम्

***
॥ ॐ नमो भगवते वासुदेवाय ॥

Saturday, April 20, 2024

Sri Lakshmi-Nrisimha-Karavalamba-Stotram - 3

 



॥ ॐ नमो भगवते वासुदेवाय ॥

संसारघोरगहने चरतो मुरारे
मारोग्रभीकरमृगप्रचुरार्दितस्य।
आर्तस्य मत्सरनिदाघसुदुःखितस्य
लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥३॥

Translation: Oh slayer of the demon Mura, oh beloved Lord Lakṣmī-Narasimha! Lost as I am in the dense wild forest of worldiness,chased by the fierce, enraged lion of Lust, scorched by the raging summer of Jealousy, desperate in every way, be so kind as to give me Your helping hand and raise me from this misery!

Notes: There are two ways to read this stanza. For a realised soul like Ādi Śankara Bhagavatpāda, who was a world preceptor, these words can only be a sentiment he expresses on behalf of a common man like me. The other interpretation is based on the Vidyāraṇya story that the sage's body was being burnt and he pleaded with the Lord to save him. In either case, the key elements are the state of worldliness, the torment of lust and the desperate condition of the man who is beset by jealousy. 

व्याकरणांशाः
संसारघोरगहने चरतो मुरारे मारोग्रभीकरमृगप्रचुरार्दितस्य।
आर्तस्य मत्सरनिदाघसुदुःखितस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥३॥
संसार-घोर-गहने, चरतः, मुरारे, मार-उग्र-भीकर-मृग-प्रचुर-आर्दितस्य,आर्तस्य, मत्सर-निदाघ-सु-दुःखितस्य, लक्ष्मी-नृसिंह, मम, देहि, कर-अवलम्बम्
सन्धयः
चरतः+मुरारे= ससजुषो रुः, हशि च, आद्गुणः
मार+उग्र= आद्गुणः
प्रचुर+आर्दितस्य, कर-अवलम्बम् = अकः सवर्ने दीर्घः
आकाङ्क्षा-अन्वयः
मुरारे! लक्ष्मी-नृसिंह! संसार-घोर-गहने चरतः मार-उग्र-भीकर-मृग-प्रचुर-आर्दितस्यआर्तस्य मत्सर-निदाघ-सु-दुःखितस्य मम देहि कर-अवलम्बम्
Oh slayer of the demon Mura, oh beloved Lord Lakṣmī-Narasimha! Lost as I am in the dense wild forest of worldiness,chased by the fierce, enraged lion of Lust, tormented by the raging summer of Jealousy, desperate in every way, be so kind as to give me Your helping hand and raise me from this misery!
सुबन्तप्रक्रिया
संसार-घोर-गहने = अ, नपुं, ७.१, ङि, आद्गुणः
चरतः = त्, पुं, ६.१, ङस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
मुरारे = इ, पुं, १.१ सम्बोधनम्, सुँ, ह्रस्वस्य गुणः, एङ्ह्रस्वात् सम्बुद्धेः
मार-उग्र-भीकर-मृग-प्रचुर-आर्दितस्य, आर्तस्य, मत्सर-निदाघ-सु-दुःखितस्य= अ, पुं, ६.१, ङस्, टाङसिङसामिनात्स्याः
लक्ष्मी-नृसिंह = = अ, पुं, १.१ सम्बोधनम्, सुँ, एङ्ह्रस्वात् सम्बुद्धेः
मम = युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
कर-अवलम्बम् = अ, पुं, २.१, अम्, अमि पूर्वः
तिङन्तप्रक्रिया
देहि = दाण् दाने,भ्वादिः, परस्मैपदी, लोट्, मध्यमपुरुषः, एकवचनम्
समासाः, तद्धिताः, कृदन्ताः
संसार-घोर-गहने= संसारं एव गहनम् अवधारणापूर्वपदकर्मधारयः, घोरम् गहनम्, कर्मधारयः, तस्मिन्
मुरारे= मुरस्य अरिः, ६तत्, हे
मार-उग्र-भीकर-मृग-प्रचुर-आर्दितस्य= मृगाणां प्रचुरः, ६तत्, उग्रः भीकरः प्रचुरः कर्मधारयः, मारः एव प्रचुरः अवधारणापूर्वपदकर्मधारयः, तेन आर्दितः, तस्य ३तत्,
आर्तस्य= आ + ऋ (गतौ)'क्तः' (३-२-१०२). कृदन्तः, तस्य
मत्सर-निदाघ-सु-दुःखितस्य= निदाघेन सुष्टु दुःखितः, ३तत्, तस्य, मत्सरः निदाघः कर्मधारयः
लक्ष्मी-नृसिंह = लक्ष्मीयुतो नृसिंहः केवलसमासः, हे
कर-अवलम्बम् = करस्य अवलम्बः, ६तत्, तम्

॥ ॐ नमो भगवते वासुदेवाय ॥