Monday, February 10, 2025

Sri Krishna Karnamritam 1.14






  
॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

माधुर्यवारिधिमदान्धतरङ्गभङ्गी-
शृङ्गारसंकलितशीतकिशोरवेषम् ।
आमन्दहासललिताननचन्द्रबिम्ब-
मानन्दसंप्लवमनुप्लवतां मनो मे ॥ १.१४ ॥      
Meaning: Let my mind immerse itself and repeatedly drown in the flood of bliss stirred up by Śrī Kṛṣṇa whose gentle smile is like the tender moon and causes a series of mighty, crazy waves in the ocean of beauty by His bewitching beauteous cooling boyish appearance.


व्याकरणांशाः
माधुर्यवारिधिमदान्धतरङ्गभङ्गी-
शृङ्गारसंकलितशीतकिशोरवेषम् ।
आमन्दहासललिताननचन्द्रबिम्ब-
मानन्दसंप्लवमनुप्लवतां मनो मे ॥ १.१४ ॥
माधुर्य-वारिधि-मदान्ध-तरङ्ग-भङ्गी-शृङ्गार-संकलित-शीत-किशोर-वेषम्, आमन्दहास-ललितानन-चन्द्र-बिम्बम्, आनन्दसंप्लवम्, अनुप्लवताम्, मनः, मे
सन्धयः
ललित+आनन = अकः सवर्णे दीर्घः
मनो मे = ससजुषो रुः, हशि च, आद्गुणः
अनुप्लवताम् = मोऽनुस्वारः
आकाङ्क्षा-अन्वयः
मे मनः माधुर्य-वारिधि-मदान्ध-तरङ्ग-भङ्गी-शृङ्गार-संकलित-शीत-किशोर-वेषम् आमन्दहास-ललितानन-चन्द्र-बिम्बम् आनन्दसंप्लवम् अनुप्लवताम्
Let my mind immerse itself and drown repeatedly in the flood of bliss stirred up by Śrī Kṛṣṇa whose gentle smile is like the tender moon and causes a series of mighty, crazy waves in the ocean of beauty by His betwitching beauteous cooling boyish appearance.
सुबन्तप्रक्रिया
माधुर्य-वारिधि-मदान्ध-तरङ्ग-भङ्गी-शृङ्गार-संकलित-शीत-किशोर-वेषम् = अ, पुं, २.१, अम्, अमि पूर्वः
आमन्दहास-ललितानन-चन्द्र-बिम्बम् = अ, पुं, २.१, अम्, अमि पूर्वः
आनन्दसंप्लवम् = अ, पुं, २.१, अम्, अमि पूर्वः
मनः = स्, नपुं, १.१, सुँ, स्वमोर्नपुंसकात्, ससजुश्ढो रुः, खरवसानयोर्विसर्जनीयः
मे = अस्मद्, पुं, ६.१, ङस्, तेमयावेकवचनस्य (अन्वादेशे)
तिङन्तप्रक्रिया
अनुप्लवताम् = अनु+प्लुङ् गतौ, भ्वादिः, आत्मनेपदी, लोट्, १.१
समासाः, तद्धिताः, कृदन्ताः
माधुर्य-वारिधि-मदान्ध-तरङ्ग-भङ्गी-शृङ्गार-संकलित-शीत-किशोर-वेषम् = माधुर्यमेव वारिधिः अवधारणाकर्मधारयः, तस्य- मदान्धः तरङ्गः क.धा, तस्य भङ्गी, ६तत्- ६तत् । शृङ्गारेण स्ंकलितम् वेषम् ३तत्, शीतम् किशोरम् वेषम् क.धा, भङ्गी इव ... वेषः, तम् उपमानपूर्वपद क.धा
आमन्दहास-ललितानन-चन्द्र-बिम्बम् = चन्द्रस्य बिम्बः ६तत्, आमन्दहासम् ललितम् आननम् यस्य सः उपमानबहुव्रीहिः, आननः चन्द्रबिम्बः क.धा, तम्
आनन्दसंप्लवम् = आनन्दस्य संप्लवम् ६तत्, तम्
॥ हरिः ॐ तत् सत् ॥