Thursday, October 12, 2017

October 12, 2017: Ardhanarishwara Stotram - continued


ardhanārīśvarastortaṃ continued

muñcebhājinamasya kumbhakuhare muktāḥ kucāgrōcitaḥ
kiṃbhājajjvalanena kajjalamataḥ kāryaṃ tavākshṇoḥ kṛte
sandhāne vapurardhayorbhagavatoritthaṃ niṣedhe'pyaheheḥ
kartavye priyayottarānusaraṇdyukto haraḥ pātu vaḥ      ||3 ||

Re-ordered word-by-word meaning

muñcebhājinam asya - to Kama, the one who colluded to cheat You,
 kumbhakuhare muktāḥ kucāgrōcitaḥ - by  tempting You by the alluring sight of Parvati (?),
kiṃ bhājajjvalanena kajjalamataḥ kāryaṃ tavākshṇoḥ kṛte -
with the Third Eye of fire, you reduced him to ashes, but later by your kind gaze, you put out the fire and resurrected him (?)

itthaṃ sandhāne  ardhayoḥ  bhagavataḥ  vapuḥ niṣedhe api eheḥ - Thus, by encountering/envisioning your unique Ardha Nari form, (one half destruction and the other grace)??
kartavye priyayā uttarānusaraṇāt 
yuktaḥ haraḥ pātu vaḥ  - as His nature, by following the merciful Devi, Shiva may redeem you all.

This is a tough shloka and I am not sure of my translations.