Friday, October 27, 2017

October 27, 2017: Surabharati Suramya - Gabriella Burnel



surabhāratī suramyā
(sung by Gabriella Burnel)

śrutisūktaruciramālā
śataśāstrasūtramūlā
ṛṣivaryacintanīyā
surabhāratī suramyā

śrīrāmakṛṣṇalīlā
janahṛdayaharaṇaśīlā
ihapuṣpitātidivyā
surabhāratī suramyā

iha nirupamā kavīndrāḥ
devopamā munīndrāḥ
trailokyavandanīyāḥ
surabhāratī suramyā

yo bhāratasya mahimā
bhuvi garjatīha garīmā
tajjanmadātipuṇyā
surabhāratī suramyā

iyamamitasuguṇadhanyā
iyamakhilavibudhamānyā
suhitāya sevanīyā
surabhāratī suramyā

Re-ordered Word-by-word meaning

śruti sūkta rucira mālā - (This glorious language Samskrita) is a beautiful garland of delightful sounds of the Vedas,
śata śāstra sūtra mūlā - the source code of hundreds of scriptures and mystical sutras,
ṛṣi varya cintanīyā - the object of great rishis' meditations, 
surabhāratī suramyā - Samskrita is the divine language of Bhaarata, so enchanting!

śrī rāma kṛṣṇa līlā - The pastimes and stories of Sri Rama and Krishna, 
jana hṛdaya haraṇa śīlā  - nobly steal the hearts of all mankind, 
iha puṣpitā ati divyā - they have blossomed here, in this land of Samskrita, as a divine phenomenon.
surabhāratī suramyā - Samskrita is the divine language of Bhaarata, so enchanting!

iha nirupamā kavīndrāḥ - Here, (in this land of Samskrita) are incomparable kings of poetry and literature,
munīndrāḥ devopamā  -  Great sages comparable to gods, 
trailokya vandanīyāḥ - those who are to be extolled in the 3 worlds,
surabhāratī suramyāSamskrita is the divine language of Bhaarata, so enchanting!

yaḥ garjati  bhuvi - the one who proclaims with a roar to the world,
bhāratasya mahimā - the magnificence of this land Bhaarata, 
īha garīmā - its divine glory, 
tajjanmadā ati puṇyā - his mother is indeed blessed, 
surabhāratī suramyā - Samskrita is the divine language of Bhaarata, so enchanting!

iyam amita suguṇa dhanyā - this language Samskrita (and so its land Bhaarata) is limitlessly full of virtues, and indeed blessed, 
iyam mānyā akhila vibudha - she is respected by all enlightened people, 
sevanīyā suhitāya  - to be served with devotion by any well-intentioned aspirant, 

surabhāratī suramyā - Samskrita is the divine language of Bhaarata, so enchanting! 

I am grateful to Prince Rama Varma, the famous musician and teacher, for sharing the link to this video. The lady seems to exemplify the values enshrined in this song, as a tribute to the beauty of our language, Samskrita, handed down by the gods for our upliftment.

Hari Om!