Wednesday, October 11, 2017

October 11, 2017: Ardhanarishwara, continued


ardhanārīśvarastotram - continued

vāme sāñjanamakṣi dakṣiṇadiśi 
śyāmāyamāno galaḥ
pāṇau tiṣṭhati darpaṇo'tra 
mukuṭe'mutra sthitaścandramāḥ  |
tanmāteyamayaṃ piteti sucirāt-
sapratyabhijñaṃ śanai
ryasyaotsaṅgamagādguho 
bhavatu vaḥ 
prītyai sa gaurīśvaraḥ  || 2 ||

Re-ordered word-by-word meaning

vāme sā añjanamakṣi - On the left, she has applied collorium to her eyes,
dakṣiṇadiśi  śyāmāyamāno galaḥ - the right side of the neck is bluish dark in colour, 
pāṇau tiṣṭhati darpaṇo'tra - here (on the left) in her hand is held a mirror, 
mukuṭe amutra sthitaścandramāḥ - in the crown on that right side is poised the moon, 
tat mātā ayam ayaṃ pitā iti - that this side is the mother, and that side is the father, thus,
sucirāt sapratyabhijñaṃ śanai- after considerable time, as the recognition dawns slowly,
yasya utsaṅgamagāt guha- by whose union of two forms a mystery is presented,  
sa gaurīśvaraḥ  - that Gauri-Ishwara (=Ardhanarishwara)
bhavatu prītyai vaḥ -may He shower his affection/grace upon you all!