
PS; Attended a beautiful dance programme at BIC called Deva Nartana. The Dashavataram dance was concluded by the four dancers dancing together to this shloka! Hare Krishna!
व्याकरणांशाः | |||||
कस्तूरीतिलकं ललाटफलके वक्षस्स्थले कौस्थुभं | |||||
नासाग्रे नवमौक्तिकं करतले वेणुं करे कङ्कणम् । | |||||
सर्वाङ्गे हरिचन्दनं च कलयन् कण्ठे च मुक्तावलिं | |||||
गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥ २.१०९ ॥ | |||||
कस्तूरी-तिलकम्, ललाट-फलके, वक्षः-स्थले, कौस्थुभम्, नास+अग्रे, नव-मौक्तिकम्, कर-तले, वेणुम्, करे, कङ्कणम्, सर्वाङ्गे, हरिचन्दनम्, च, कलयन्, कण्ठे, च, मुक्तावलिम्, गोपस्त्री-परि-वेष्टितः, विजयते, गोपाल-चूडामणिः | |||||
सन्धयः | |||||
कस्तूरी-तिलकम्, कौस्थुभम्, नव-मौक्तिकम्, वेणुम्, हरिचन्दनम्, मुक्तावलिम् = मोऽनुस्वारः | |||||
वक्षः-स्थले = ससजुषो रुः, खरवसानयोर्विसर्जनीयः, वा शरि | |||||
गोपस्त्री-परि-वेष्टितः + विजयते = ससजुषो रुः, हशि च, आद्गुणः | |||||
गोपाल-चूडामणिः = ससजुषो रुः, खरवसानयोर्विसर्जनीयः | |||||
आकाङ्क्षा-अन्वयः | |||||
गोपाल-चूडामणिः कस्तूरी-तिलकम् ललाट-फलके वक्षः-स्थले कौस्थुभम् नास+अग्रे नव-मौक्तिकम् कर-तले वेणुम् करे कङ्कणम् सर्वाङ्गे हरिचन्दनम् च कण्ठे च मुक्तावलिम् कलयन् गोपस्त्री-परि-वेष्टितः विजयते | |||||
That crest-jewel of cowherds, Śrīkṛṣṇa, sporting the Kastūrītilaka on his forehead, Kaustubha gem on his chest, the pearl ornamemnt at the end of his nose (an ancient adornment), a bamboo flute in his hand, bracelets on his wrists, anointed with red sandal paste all over, a beautiful pearl necklace around his neck, and surrounded by Gopīs is resplendent! | |||||
सुबन्तप्रक्रिया | |||||
कस्तूरी-तिलकम् = अकारान्त पुं, २.१ अम्, अमि पूर्वः | |||||
ललाट-फलके = अकारान्त पुं, ७.१, ङि, आद्गुणः | |||||
वक्षः-स्थले= अकारान्त नपुं, ७.१, ङि, आद्गुणः | |||||
कौस्थुभम् = अकारान्त पुं, २.१ अम्, अमि पूर्वः | |||||
नास+अग्रे= अकारान्त पुं, ७.१, ङि, आद्गुणः | |||||
नव-मौक्तिकम् = अकारान्त नपुं, २.१ अम्, अमि पूर्वः | |||||
कर-तले= अकारान्त नपुं, ७.१, ङि, आद्गुणः | |||||
वेणुम् = उकारान्त पुं, २.१ अम्, अमि पूर्वः | |||||
करे= अकारान्त पुं, ७.१, ङि, आद्गुणः | |||||
कङ्कणम् = अकारान्त नपुं, २.१ अम्, अतोऽम्, अमि पूर्वः | |||||
सर्वाङ्गे= अकारान्त पुं, ७.१, ङि, आद्गुणः | |||||
हरिचन्दनम् = अकारान्त नपुं, २.१ अम्, अतोऽम्, अमि पूर्वः | |||||
च = अव्ययम् | |||||
कण्ठे= अकारान्त पुं, ७.१, ङि, आद्गुणः | |||||
मुक्तावलिम्= इकारान्त स्त्री, २.१ अम्, अमि पूर्वः | |||||
गोपस्त्री-परि-वेष्टितः = अकारान्त, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः | |||||
कलयन् = तकारान्त पुं, १.१, सुँ, उगिदचां सर्वनामस्थानेऽधातोः, हल्ङ्याभ्यो दीर्घात्सुतिस्यपृक्तं हल्, संयोगान्तस्य लोपः | |||||
गोपाल-चूडामणिः= इकारान्त, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः | |||||
तिङन्तप्रक्रिया | |||||
विजयते = वि+ जि जये भ्वादिः, अकर्मकः, अनिट्, परस्मैपदी-> आत्मनेपदी वि उपसर्गयोगे, लट्, १.१ | |||||
समासाः, तद्धिताः, कृदन्ताः | |||||
कलयन् = कल गतौ, सङ्ख्याने च, चुरादिः, शानच् कृदन्तः, प्रथमा विभक्तिः, एकवचनम्, कलयत्. | |||||
कस्तूरी-तिलकम् = कस्तूर्याः तिलकः, तम्, ६तत् | |||||
ललाट-फलके = ललाटस्य फलकः, तस्मिन् ६तत् | |||||
वक्षः-स्थले= वक्षसः स्थलं, तस्मिन्, ६तत् | |||||
नास+अग्रे= नासस्य अग्रः, तस्मिन् ६तत् | |||||
नव-मौक्तिकम् = नवं, मौक्तिकम्, तम्, कर्मधारयः | |||||
कर-तले= करस्य तलम्, तस्मिन्, ६तत् | |||||
गोपस्त्रीपरिवेष्टितः = गोपानां स्त्रियः ६तत्, ताभिः परिवेष्टितः ३तत् |
Guided by my teacher, Dr. Sowmya Krishnapur, I wrote this essay 🙏
मैसूरु नगरी
भवन्तः मैसूरुनगरीं कच्चित् गतवन्तः ? भारते एका अतिसुन्दरी नगरी सांस्कृतिकनिधिः च द्रष्टव्या चेत् मैसूरुनगरीं गत्वा तस्याः रमणीयतां राजवैभवं च पश्यन्तु । मैसूरुराज-परम्परा विचक्षणराज्यनिर्वहणनिपुणा उदारा कलोपासिका च आसीत् ।
मैसूरुनगर्यां चामुण्डीदेव्याः मन्दिरं पर्वतोपरि अस्ति । सा देवी अस्मान् सदा पालयति । मैसूरुराजभवनानि उद्यानानि मृगालयं च विश्वविख्यातानि । प्रतिवर्षे नवरात्र-उत्सव-काले दसरा नाम पर्वणः कार्यक्रमाः महत्या शोभया आचर्यन्ते । अन्तिमदिने विजयदशम्यां राजहस्तिवाहिनी देवी चामुण्डी राजवीथ्यां संसृत्य शमीवृक्ष-उद्याने जनानां पूजां स्वीकरोति ।
मैसूरुविश्वविद्यानिलयः सर्वलोकमान्यः यतः अनेकाः प्रौढविद्वांसः तत्र अपाठयन् । तत्रस्तः शोधनिलयः बहुशतमानपूर्वस्य मौर्यसाम्राज्यमन्त्रिणः कौटिल्यस्य अर्थशास्त्रग्रन्थम् आविष्कृत्य लोकार्पणं अकरोत् । भारतस्य पुरातन-इतिहासग्रन्थाः वेदशास्त्रग्रन्थाः सर्वे तत्र सम्यक् परिष्कृताः प्रकाशिताः च ।
एशियाद्यन्ते प्रप्रथमविद्युद्दीपव्यवस्था , भारतस्य आकाशवाणी नाम प्रथमरेडियो , कार्मिकाणां कृते अग्रेसरा उद्योगनीतिव्यवस्था निवृत्तिवेतनव्यवस्था इत्यादि सर्वं मैसूरुनगर्यां एव प्रथमतः अभवन् । तथैव मैसूरुनगरी भारतस्य शिखरप्राया नगरी वर्तते सदा ।
(Click to enlarge)
From this data, it is obvious the best choice is Barnyard Millet for me.
Availability and pricing:
Swiggy Instamart
Manna Foxtail Millet 500gm INR 129.-
Manna Barnyard Millet 500gm INR 135.-
Organic Little Millet 500 gm INR 82.-
Manna Kodo Millet 500gm INR 135.-
Manna Brown Top Millet 500gm INR 160.-
Organic Mandya (+919606001574)
Foxtail Millet 1kg INR 210.-
Barnyard Millet 1 kg INR 260.-
Little Millet 1 kg INR 216.-
Kodo Millet 1kg INR 200.-
Brown top millet 1kg INR 210.-
Go with the Millet Magic!
Convenience: The spoon should always be easily accessible.
Cleanliness: Prevent mess and contamination.
Compatibility: The stand should work with common pickle bottle shapes and sizes.
Stability: Securely attached to the bottle without risk of tipping.
Material: Food-grade plastic or stainless steel for easy cleaning and durability.
Mechanism: Spring or snap-fit clip that clamps around the neck or rim of the pickle bottle.
Shape: U-shaped cradle—open at the top for easy placement and removal of the spoon.
Rest Platform: Small drip tray below the cradle to catch drips and keep surfaces clean.
Lid Replacement: Replace the existing bottle lid with a custom lid featuring a side slot or tube.
Slot/Tube: A vertical channel or tube molded into the lid to insert the spoon’s handle, keeping the spoon suspended above the pickles inside the jar.
Attachment: Silicone (flexible) strap that can be tightened around bottles of varying diameters.
Spoon Pocket: Molded holder or pocket attached to the strap, positioned for easy access.
Feature | Description |
---|---|
Attachment Method | Snap-fit or spring clip for neck/rim of bottle |
Spoon Accommodation | U-shaped cradle for spoon bowl with drip tray |
Materials | Food-grade plastic or stainless steel |
Suitability | Fits standard pickle bottles (plastic/glass) |
Maintenance | Stand is detachable for washing |
The spoon holder should be detachable and dishwasher-safe for easy cleaning.
The design can include a small notch or ridge to prevent the spoon from sliding off accidentally.
For commercial pickle jars, a universal adjustable version may maximize compatibility.
Commercial pickle jars often come with a standalone spoon or as part of a set with a wooden or ceramic tray, but rarely a device that attaches directly to the jar neck or lid.
DIY solutions frequently repurpose plastic bottles or containers to create utensil stands but don’t include secure bottle-fixing features.
This stand provides an organized, mess-free solution for daily pickle serving and can be produced with a simple, cost-effective mechanism.
Jīva, Īśvara and Mokṣa
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता । |
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥ ६-१९॥ The Yogi in meditation is advised to steady his mind like this lamp... What a great analogy. Every time I see a lamp that burns bright and unflickering, I realise that the mind with no ambition, no craving, no restlessness, no thought of, "What next?!" naturally experiences light and is filled with a calm bliss like nothing else. There is no need for any external stimuli for that experience! This is truly |