नतेतरातिभीकरं नवोदितार्कभास्वरं
नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् ।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं
महेश्वरं तमाश्रये प्रात्परं निरन्तरम् ॥ २ ॥
तम् Him who is
नत+इतर+अति-भीकरम् Extremely fierce towards those who refuse egoistically to bow down
नव+उदित+अर्क-भास्वरम् Radiant like the just risen sun
नमत्-सुर+अरि-निर्जरम् Worshipped equally by both demons and gods
नत+अधिक+आपद्-उद्धरम् Lifting his devotees out of excessive adversities
सुर+ईश्वरम् Lord of the gods
निधि+ईश्वरम् Master of the "nine celestial treasures"
गज+ईश्वरम् Leader of elephants
गण+ईश्वरम् Chief of the attendants of Lord Shiva
महा+ईश्वरम् Supreme Lord
परात् परम् The Lord transcending the gods
निरन्तरम् Uninterruptedly
आश्रये I worship and seek shelter in.
॥ ॐ गं गणपतये नमः ॥