Wednesday, August 16, 2017

August 16, 2017 : nārāyanīyaṃ sarga 38, śloka 1


nārāyanīyaṃ sarga 38, śloka 1

anadarūpa bhagavannayi te'vatāre
prāpte pradīpta bhavadaṅga nirīyamāṇaiḥ
kāntivrajairiva ghanāghanamaṇdalairdyā
māvṛṇvatī viruruce kila varṣavelā 

Meaning with reordered sequence of words:
(he) anadarūpa bhagavan  - Oh Lord, the embodiment of bliss!
ayi te avatāre prāpte- When this avarata of yours was imminent (sati saptami prayoga)
pradīpta bhavadaṅga nirīyamāṇaiḥ kāntivrajaiḥ - from thy luminous body, (were) emanating rays of brilliance
iva ghanāghanamaṇdalaiḥ - and likewise, in humongous clusters,
varṣavelā dyām āvṛṇvatī viruruce kila - rainclouds engulfing the heavenly spheres, did shine, indeed!