Monday, December 14, 2020

Govindashtakam

 

from Sringeri.net


गोविन्दाष्टकम्

govindāṣṭakam

सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशं

गोष्ठप्राङ्गणरिङ्खणलोलमनायासं परमायासम्

मायाकल्पितनानाकारमनाकारं भुवनाकारं

क्ष्मामानाथमनाथं प्रणमत गोविन्दं परमानन्दम्


satyaṃ jñānamanantaṃ nityamanākāśaṃ paramākāśaṃ

goṣṭhaprāṅgaṇariṅkhaṇalolamanāyāsaṃ paramāyāsam ;

māyākalpitanānākāramanākāraṃ bhuvanākāraṃ

kṣmāmānāthamanāthaṃ praṇamata govindaṃ paramānandam . 1 .


मृत्स्नामत्सीहेति यशोदाताडनशैशवसन्त्रासं

व्यादितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम्

लोकत्रयपुरमूलस्तम्भं लोकालोकमनालोकं

लोकेशं परमेशं प्रणमत गोविन्दं परमानन्दम्


mṛtsnāmatsīheti yaśodātāḍanaśaiśavasantrāsaṃ

vyāditavaktrālokitalokālokacaturdaśalokālim ;

lokatrayapuramūlastambhaṃ lokālokamanālokaṃ

lokeśaṃ parameśaṃ praṇamata govindaṃ paramānandam . 2 .


त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नं

कैवल्यं नवनीताहारमनाहारं भुवनाहारम्

वैमल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासं

शैवं केवलशान्तं प्रणमत गोविन्दं परमानन्दम्


traiviṣṭaparipuvīraghnaṃ kṣitibhāraghnaṃ bhavarogaghnaṃ

kaivalyaṃ navanītāhāramanāhāraṃ bhuvanāhāram ;

vaimalyasphuṭacetovṛttiviśeṣābhāsamanābhāsaṃ

śaivaṃ kevalaśāntaṃ praṇamata govindaṃ paramānandam . 3 .


गोपालं भूलीलाविग्रहगोपालं कुलगोपालं

गोपीखेलनगोवर्धनधृतिलीलालालितगोपालम्

गोभिर्निगदितगोविन्दस्फुटनामानं बहुनामानं

गोधीगोचरदूरं प्रणमत गोविन्दं परमानन्दम्


gopālaṃ bhūlīlāvigrahagopālaṃ kulagopālaṃ

gopīkhelanagovardhanadhṛtilīlālālitagopālam ;

gobhirnigaditagovindasphuṭanāmānaṃ bahunāmānaṃ

godhīgocaradūraṃ praṇamata govindaṃ paramānandam . 4 .


गोपीमण्डलगोष्टीभेदं भेदावस्थमभेदाभं

शश्वद्गोखुरनिर्धूतोद्गतधूलीधूसरसौभाग्यम्

श्रद्धाभक्तिगृहीतानन्दमचिन्त्यं चिन्तितसद्भावं

चिन्तामणिमहिमानं प्रणमत गोविन्दं परमानन्दम्


gopīmaṇḍalagoṣṭībhedaṃ bhedāvasthamabhedābhaṃ

śaśvadgokhuranirdhūtodgatadhūlīdhūsarasaubhāgyam ;

śraddhābhaktigṛhītānandamacintyaṃ cintitasadbhāvaṃ

cintāmaṇimahimānaṃ praṇamata govindaṃ paramānandam . 5 .


स्नानव्याकुलयोषिद्वस्त्रमुपादायागमुपारूढं

व्यादित्सन्तीरथ दिग्वस्त्रा दातुमुपाकर्षन्तं ताः

निर्धूतद्वयशोकविमोहं बुद्धं बुद्धेरन्तःस्थं

सत्तामात्रशरीरं प्रणमत गोविन्दं परमानन्दम्


snānavyākulayoṣidvastramupādāyāgamupārūḍhaṃ

vyāditsantīratha digvastrā dātumupākarṣantaṃ tāḥ ;

nirdhūtadvayaśokavimohaṃ buddhaṃ buddherantaḥsthaṃ

sattāmātraśarīraṃ praṇamata govindaṃ paramānandam . 6 .


कान्तं कारणकारणमादिमनादिं कालघनाभासं

कालिन्दीगतकालियशिरसि सुनृत्यन्तं मुहुरत्यन्तम्

कालं कालकलातीतं कलिताशेषं कलिदोषघ्नं

कालत्रयगतिहेतुं प्रणमत गोविन्दं परमानन्दम्


kāntaṃ kāraṇakāraṇamādimanādiṃ kālaghanābhāsaṃ

kālindīgatakāliyaśirasi sunṛtyantaṃ muhuratyantam ;

kālaṃ kālakalātītaṃ kalitāśeṣaṃ kalidoṣaghnaṃ

kālatrayagatihetuṃ praṇamata govindaṃ paramānandam . 7 .


बृन्दावनभुवि बृन्दारकगणबृन्दाराधितवन्द्यायां

कुन्दाभामलमन्दस्मेरसुधानन्दं सुमहानन्दम्

वन्द्याशेषमहामुनिमानसवन्द्यानन्दपदद्वन्द्वं

नन्द्याशेषगुणाब्धिं प्रणमत गोविन्दं परमानन्दम्


bṛndāvanabhuvi bṛndārakagaṇabṛndārādhitavandyāyāṃ

kundābhāmalamandasmerasudhānandaṃ sumahānandam ;

vandyāśeṣamahāmunimānasavandyānandapadadvandvaṃ

nandyāśeṣaguṇābdhiṃ praṇamata govindaṃ paramānandam . 8 .


गोविन्दाष्टकमेतदधीते गोविन्दार्पितचेता यो

गोविन्दाच्युत माधव विष्णो गोकुलनायक कृष्णेति

गोविन्दाङ्घ्रिसरोजध्यानसुधाजलधौतसमस्ताघो

गोविन्दं परमानन्दामृतमन्तस्स्थं तमभ्येति


govindāṣṭakametadadhīte govindārpitacetā yo

govindācyuta mādhava viṣṇo gokulanāyaka kṛṣṇeti ;

govindāṅghrisarojadhyānasudhājaladhautasamastāgho

govindaṃ paramānandāmṛtamantassthaṃ sa tamabhyeti . 9 .


गोविन्दाष्टकं सम्पूर्णम्


. govindāṣṭakaṃ sampūrṇam