Sunday, November 5, 2017

November 5, 2017 : Rama's Joy and Gratitude


|| śrīmadvālmīkirāmāyaṇam - pañcavatī kuṭīraḥ || ... contd.

sa taṃ dṛṣṭvā kṛtaṃ saumyaṃ āśramaṃ saha sītayā
rāghavaḥ parṇaśālāyāṃ harṣam āhārayat param ||3.15.26 ||
susaṃhṛṣṭaḥ pariṣvajya bāhubhyāṃ lakṣmaṇaṃ tadā
ati snigdhaṃ ca gāḍhaṃ ca vacanaṃ ca idam abravīt || 3.15.27 ||
prīto'smi te mahat karma tvayā kṛtaṃ idaṃ prabho
pradeyo yannimittaṃ te pariṣvaṅgo mayā kṛtaḥ ||3.15.28 ||
bhāvajñena kṛtajñena dharmajñena ca lakṣmaṇa 
tvayā putreṇa dharmātmā na samvṛttaḥ pitā mama ||3.15.29 ||


Re-ordered word-by-word meaning

saḥ rāghavaḥ saha sītayā - He, Rama, along with Sita,
dṛṣṭvā taṃ saumyaṃ  kṛtaṃ āśramaṃ parṇaśālāyāṃ - on seeing that elegantly built cottage of leaves, straw and bamboo,
āhārayat param harṣam - wore a look of extreme joy.
tadā  susaṃhṛṣṭaḥ pariṣvajya bāhubhyāṃ lakṣmaṇaṃ - Then, filled with abundant joy, embracing with his arms, Lakshmana, 
ati snigdhaṃ ca gāḍhaṃ ca - endearingly and tightly, 
abravīt idam vacanaṃ - Uttered these words:
prabho idaṃ mahat karma tvayā kṛtaṃ prīto'smi te - Dear Sir, by this mighty accomplishment (=cottage construction from scratch in the forest) of yours, I feel so pleased by you.
pariṣvaṅgo mayā kṛtaḥ te yannimittaṃ pradeyaḥ- this embrace of mine is indeed a mere token of my gratitude given to you.
lakṣmaṇa tvayā putreṇa bhāvajñena kṛtajñena dharmajñena  ca - Oh Lakshmana, by virtue of your being the son, so full of affection, competency, and your righteous sense of duty, 
pitā mama dharmātmā na samvṛttaḥ - it is as if my departed father, a noble soul, very much lives on! (he is not dead but lives through your glorious action!)

In these verses, a number of lofty ideals espoused by Ramayana are depicted. Love, duty, competency, gratitude, respectful memory of the departed father, and how the good deeds of the sons are reflected upon as the glory of their parents.