Thursday, April 3, 2025

Sri Krishna Karnamritam 1.54






॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

आनम्रामसितभ्रुवोरुपचितामक्षीणपक्ष्माङ्कुरे-
ष्वालोलामनुरागिणोर्नयनयोरार्द्रां मृदौ जल्पिते ।
आताम्रामधरामृते मदकलामाम्लानवंशीस्वने
ष्वाशास्ते मम लोचनं व्रजशिशोर्मूर्तिं जगन्मोहिनीम् ॥ १.५४ ॥        कुसुमशरशरसमरकुपितमदगोपी-
कुचकलशघुसृणरसलसदुरसि देवे ।
मदलुलितमृदुहसितमुषितशशिशोभा-
मुहुरधिकमुखकमलमधुरिमणि लीये ॥ १.५३ ॥                 
Meaning: Oh,my eye craves for and prays to that form of the Vraja's tender boy, Lord Śrīkṛṣṇa, that is adorned with curved dark eyebrows, sporting thick eyelashes, drenched with love pouring out from His eyes, with sweetly whispered words, with amorous copper-red lips, with untiring gush of music from His flute, all in all a form that mesmerises the whole creation!

व्याकरणांशाः
आनम्रामसितभ्रुवोरुपचितामक्षीणपक्ष्माङ्कुरे-
ष्वालोलामनुरागिणोर्नयनयोरार्द्रां मृदौ जल्पिते ।
आताम्रामधरामृते मदकलामाम्लानवंशीस्वने
ष्वाशास्ते मम लोचनं व्रजशिशोर्मूर्तिं जगन्मोहिनीम् ॥ १.५४ ॥
आनम्राम्, असितभ्रुवोः, उपचिताम्, अक्षीणपक्ष्माङ्कुरेषु, आलोलाम्, अनुरागिणोः, नयनयोः,आर्द्राम्, मृदौ जल्पिते, आताम्राम्, अधरामृते, मदकलाम्, अम्लान-वंशीस्वनेषु, आशास्ते, मम, लोचनम्, व्रज-शिशोः, मूर्तिम्, जगत्+मोहिनीम्
सन्धयः
असितभ्रुवोः+उपचिताम्, अनुरागिणोः+नयनयोः+आर्द्राम्, व्रज-शिशोः+मूर्तिम् = ससजुषो रुः
अक्षीणपक्ष्माङ्कुरेषु+आलोलाम्, अम्लान-वंशीस्वनेषु+आशास्ते = इको यणचि
आर्द्राम्, लोचनम्, मूर्तिम् = मोऽनुस्वारः
जगत्+मोहिनीम् = झलां जशोऽन्ते & यरोऽनुनासिक्नुेनासिको वा
आकाङ्क्षा-अन्वयः
मम लोचनम् व्रज-शिशोः आनम्राम् असितभ्रुवोः उपचिताम् अक्षीणपक्ष्माङ्कुरेषु आलोलाम् अनुरागिणोः नयनयोः आर्द्राम् मृदौ जल्पिते आताम्राम् अधरामृते मदकलाम् अम्लान-वंशीस्वनेषु जगत्+मोहिनीम् मूर्तिम् आशास्ते
Oh,my eye craves for and prays to that form of the Vraja's tender boy, Lord Śrīkṛṣṇa, that is adorned with curved dark eyebrows, sporting thick eyelashes, drenched with love pouring out from His eyes, with sweetly whispered words, with amorous copper-red lips, with untiring gush of music from His flute, all in all a form that mesmerises the whole creation!
सुबन्तप्रक्रिया
आनम्राम् , उपचिताम् , आलोलाम्, आर्द्राम् , आताम्राम् , मदकलाम्= आ, स्त्री, २.१, अम्, अमि पूर्वः
असितभ्रुवोः = ऊ, स्त्री, ६.२, ओस्, अचिश्नुधातुभ्रुवां य्वोरियङुवङौ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
अक्षीणपक्ष्माङ्कुरेषु = अ, पुं, ७.३, सुप्, बहुवचने झल्येत्, आदेशप्रत्यययोः
अनुरागिणोः =न्, नपुं, ६.२, ओस्, वर्णमेलनम्, अट्कुप्वाङ्नुम्व्यवायेऽपि
नयनयोः = अ, नपुं, ६.३, ओसि च, एचोयवायावः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
मृदौ = उ, नपुं, ७.१, ङि, शेषो घ्यसखि, अच घेः, वृद्धिरेचि
जल्पिते = अ, नपुं, ७.१, ङि, आद्गुणः
अधरामृते= अ, नपुं, ७.१, ङि, आद्गुणः
अम्लान-वंशीस्वनेषु = अ, पुं, ७.३, सुप्, बहुवचने झल्येत्, आदेशप्रत्यययोः=
मम = अस्मद्, पुं, ६.१, ङस्, युष्मदस्मदभ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
लोचनम् = अ, नपुं, १.१, सुँ, आतोऽम्, अमि पूर्वः
व्रज-शिशोः = = उ, पुं, ६.१, ङस्, शेषो घ्यसखि, घेङिति, ङसिण्गसोश्च, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
मूर्तिम् = इ, स्त्री, २.१, अम्, अमि पूर्वः
जगत्+मोहिनीम् = इ, स्त्री, २.१, अम्, अमि पूर्वः
तिङन्तप्रक्रिया
आशास्ते = आङ्+शासुँ इच्छायाम्, अदादिः, आत्मनेपदी, लट्, १.१
समासाः, तद्धिताः, कृदन्ताः
असितभ्रुवोः = असिते भ्रुवौ क.धा, तयोः
अक्षीणपक्ष्माङ्कुरेषु = अक्षीणे, पक्ष्मे क.धा, तयोः अङ्कुरः ६तत्, तेषु
अधरामृते= अधयस्य अमृतम्, तस्मिन्, ६तत्
अम्लान-वंशीस्वनेषु = न म्लानं अम्लानं नञ् तत्, अम्लानं वंश्योः स्वनम् ६तत्, क.धा, तेषु
व्रज-शिशोः = = व्रजस्य शिशुः, तस्य ६तत्
जगत्+मोहिनीम् = जगतः मोहिनी ६तत्, ताम्

॥ हरिः ॐ तत् सत् ॥



Wednesday, April 2, 2025

Sri Krishna Karnamritam 1.53







॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

कुसुमशरशरसमरकुपितमदगोपी-
कुचकलशघुसृणरसलसदुरसि देवे ।
मदलुलितमृदुहसितमुषितशशिशोभा-
मुहुरधिकमुखकमलमधुरिमणि लीये ॥ १.५३ ॥                 
Meaning: Oh, I lose myself in that Lord Śrīkṛṣṇa whose chest sports the marks of saffron from the ample bosoms of Gopīs intoxicated in the mock battles fought with flowers released by Cupid's flower arrows, and whose ecstatic joy of amorous sport steals the lustre from the moon and anoints His tenderly smiling lotus-like face that is excessively beautiful and oozes sweetness.

व्याकरणांशाः
कुसुमशरशरसमरकुपितमदगोपी-
कुचकलशघुसृणरसलसदुरसि देवे ।
मदलुलितमृदुहसितमुषितशशिशोभा-
मुहुरधिकमुखकमलमधुरिमणि लीये ॥ १.५३ ॥
कुसुम-शर-शर-समर-कुपित-मद-गोपी-कुच-कलश-घुसृण-रस-लसत्+उरसि, देवे, मद-लुलित-मृदु-हसित-मुषित-शशि-शोभा-मुहुः+अधिक-मुख-कमल-मधुरिमणि, लीये
सन्धयः
लसत्+उरसि = झलां जशोऽन्ते
मुहुः+अधिक = ससजुषो रुः
आकाङ्क्षा-अन्वयः
कुसुम-शर-शर-समर-कुपित-मद-गोपी-कुच-कलश-घुसृण-रस-लसत्+उरसि मद-लुलित-मृदु-हसित-मुषित-शशि-शोभा-मुहुः+अधिक-मुख-कमल-मधुरिमणि देवे लीये
Oh, I lose myself in that Lord Śrīkṛṣṇa, whose chest sports the marks of saffron from the ample bosoms of Gopīs intoxicated in the mock battles fought with flowers released by Cupid's flower arrows, whose ecstatic joy of amorous sport steals the lustre from the moon and anoints His tenderly smiling lotus-like face that is excessively beautiful and oozes sweetness.
सुबन्तप्रक्रिया
कुसुम-शर-शर-सम-रकुपित-मद-गोपी-कुच-कलश-घुसृण-रस-लसत्+उरसि = स्, पुं, ७.१, ङि, वर्णमेलनम्
देवे = अ, पुं, ७.१, ङि, आद्गुणः
मद-लुलित-मृदु-हसित-मुषित-शशि-शोभा-मुहुः+अधिक-मुख-कमल-मधुरिमणि = न्, पुं, ७.१, ङि, वर्णमेलनम्, अट्कुप्वाङ्नुम्व्यवायेऽपि
तिङन्तप्रक्रिया
लीये = लीङ् श्लेषणे, दिवादिः, आत्मनेपदी, लट्, ३.१
समासाः, तद्धिताः, कृदन्ताः
कुसुम-शर-शर-समर-कुपित-मद-गोपी-कुच-कलश-घुसृण-रस-लसत्+उरसि = कुसुमानि शराः यस्य सः (मन्मथः) बहुव्रीहिः, तस्य शराः ६तत्, शराणां समरः ६तत्, तेन कुपिताः मदाः गोप्यः(क.धा) ३तत्, तासां कुचाः ६तत्, कलश इव कुचः उपमानोत्तरपदकर्मधारयः, तेषां घुसृणस्य रसः ६तत्, तेन लसतीति उपपद, लसत् उरः यस्य तस्मिन् -समानाधिकरणबहुव्रीहिः
मद-लुलित-मृदु-हसित-मुषित-शशि-शोभा-मुहुः+अधिक-मुख-कमल-मधुरिमणि = मदेन लुलितम् ३तत्, मृदु हसितम् क.धा, शशेः शोभा ६तत् मुषिता क.धा, तया शोभितम् ३तत्, मुहुः अधिकं सौन्दर्यं यस्य तत् बहुव्रीहिः, मुखम् कमलमिव उपमानोत्तरक.धा., तस्य मधुरिमा यस्य तस्मिन् बहुव्रीहिः
॥ हरिः ॐ तत् सत् ॥


Tuesday, April 1, 2025

Sri Krishna Karnamritam 1.52







॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

करकमलदलदलितललिततरवंशी-
कलनिनदगलदमृतघनसरसि देवे ।
सहजरसभरभरितदरहसितविथी-
सततवहदधरमणिमधुरिमणि लीये ॥ १.५२ ॥
Meaning: Oh, in that Lord Śrīkṛṣṇa, whose face is like a deep lake filled with the nectar emanating from the sweet melodies of His flute beautifully being played by His fingers that look like lotus petals, whose inborn aesthetic ecstasy is filling His gentle smile adorning his gem-like lips that let cascade such joy of beauty, I dissolve myself!
व्याकरणांशाः
करकमलदलदलितललिततरवंशी-
कलनिनदगलदमृतघनसरसि देवे ।
सहजरसभरभरितदरहसितविथी-
सततवहदधरमणिमधुरिमणि लीये ॥ १.५२ ॥
कर-कमल-दल-दलित-ललित-तर-वंशी-कल-निनद-गलत्+अमृत-घन-सरसि, देवे, सहज-रस-भर-भरित-दर-हसित-विथी-सतत-वहत्+अधर-मणि-मधुरिमणि, लीये
सन्धयः
गलत्+अमृत, वहत्+अधर = झलां जशोऽन्ते
आकाङ्क्षा-अन्वयः
कर-कमल-दल-दलित-ललित-तर-वंशी-कल-निनद-गलत्+अमृत-घन-सरसि सहज-रस-भर-भरित-दर-हसित-विथी-सतत-वहत्+अधर-मणि-मधुरिमणि देवे लीये
Oh, in that Lord Śrīkṛṣṇa, whose face is like a deep lake filled with the nectar emanating from the sweet melodies of His flute beautifully being played by His fingers that look like lotus petals, whose inborn aesthetic ecstasy is filling His gentle smile adorning his gem-like lips that let cascade such joy of beauty, I dissolve myself!
सुबन्तप्रक्रिया
कर-कमल-दल-दलित-ललित-तर-वंशी-कल-निनद-गलत्+अमृत-घन-सरसि = स्, पुं, ७.१, ङि, वर्णमेलनम्
देवे = अ, पुं, ७.१, ङि, आद्गुणः
सहज-रस-भर-भरित-दर-हसित-विथी-सतत-वहत्+अधर-मणि-मधुरिमणि = न्, पुं, ७.१, ङि, वर्णमेलनम्, अट्कुप्वाङ्नुम्व्यवायेऽपि
तिङन्तप्रक्रिया
लीये = लीङ् श्लेषणे, दिवादिः, आत्मनेपदी, लट्, ३.१
समासाः, तद्धिताः, कृदन्ताः
कर-कमल-दल-दलित-ललित-तर-वंशी-कल-निनद-गलत्+अमृत-घन-सरसि = करः कमलमिवउपमानोत्तरपदकर्मधारयः, तस्य दलम् ६तत्, तेन दलिता ३तत्, दलिततरा (तरप्) वंशी क.धा, तस्याः कलनिनदम् ६तत्, तेन गलितम् अमृतम् ३तत् कधा. तस्य घन सरः यस्य तस्मिन् -समानाधिकरणबहुव्रीहिः
सहज-रस-भर-भरित-दर-हसित-विथी-सतत-वहत्+अधर-मणि-मधुरिमणि = सहजः रसः, तेन भरभरितः ३तत्, दरहसितम् तस्य वीथी अधरमणिः क.धा, हसितम् सततं वहति, उपपद, मधुरिमा मणिः यस्य तस्मिन् -समानाधिकरणबहुव्रीहिः
॥ हरिः ॐ तत् सत् ॥


Monday, March 31, 2025

Sri Krishna Karnamritam 1.51







॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

अहिमकरकरनिकरमृदुमुदितलक्ष्मी-
सरसतरसरसिरुहसरसदृशि देवे ।
व्रजयुवतिरतिकलहविजयनिजलीला-
मदमुदितवदनशशिमधुरिमणि लीये ॥ १.५१ ॥  
Meaning: Oh, in that Lord Śrīkṛṣṇa, whose eyes are like tender lotuses joyfully blooming in the soft early rays of the sun as he dispels the dew, whose face is like the juicy moon as He triumphantly smiles in His success arising in the amorous squabbles amongst the Vraja damsels he sports with, I dissolve myself!

व्याकरणांशाः
अहिमकरकरनिकरमृदुमुदितलक्ष्मी-
सरसतरसरसिरुहसरसदृशि देवे ।
व्रजयुवतिरतिकलहविजयनिजलीला-
मदमुदितवदनशशिमधुरिमणि लीये ॥ १.५१ ॥
अ-हिमकर-कर-निकर-मृदु-मुदित-लक्ष्मी-सरस-तर-सरसिरुह-सरस-दृशि, देवे, व्रज-युवति-रति-कलह-विजय-निज-लीला-मद-मुदित-वदन-शशि-मधुरिमणि, लीये
सन्धयः
आकाङ्क्षा-अन्वयः
अ-हिमकर-कर-निकर-मृदु-मुदित-लक्ष्मी-सरस-तर-सरसिरुह-सरस-दृशि देवे व्रज-युवति-रति-कलह-विजय-निज-लीला-मद-मुदित-वदन-शशि-मधुरिमणि लीये
Oh, in that Lord Śrīkṛṣṇa, whose eyes are like tender lotuses joyfully blooming in the soft early rays of the sun as he dispels the dew, whose face is like the juicy moon as He triumphantly smiles in His success arising in the amorous squabbles amongst the Vraja damsels he sports with, I dissolve myself!
सुबन्तप्रक्रिया
अ-हिमकर-कर-निकर-मृदु-मुदित-लक्ष्मी-सरस-तर-सरसिरुह-सरस-दृशि = श्, पुं, ७.१, ङि, वर्णमेलनम्
देवे = अ, पुं, ७.१, ङि, आद्गुणः
व्रज-युवति-रति-कलह-विजय-निज-लीला-मद-मुदित-वदन-शशि-मधुरिमणि = न्, पुं, ७.१, ङि, वर्णमेलनम्, अत्कुवाङ्नुम्व्यवायेऽपि
तिङन्तप्रक्रिया
लीये = लीङ् श्लेषणे, दिवादिः, आत्मनेपदी, लट्, ३.१
समासाः, तद्धिताः, कृदन्ताः
अ-हिमकर-कर-निकर-मृदु-मुदित-लक्ष्मी-सरस-तर-सरसिरुह-सरस-दृशि = हिमं अहिमं करोति नञ् उपपद, तस्य कराः ६तत्, करेषां निकरः ६तत्, तेन मृदुना मुदिते ३तत्, तयोः लक्ष्मीयुतं सरसं ६तत् (मध्यमपदलोपी), तरप् सरसतरे, सरसे दृशे क.धा, सरसरुहे इव दृशे यस्य तस्मिन् बहुव्रीहिः
व्रज-युवति-रति-कलह-विजय-निज-लीला-मद-मुदित-वदन-शशि-मधुरिमणि = न्, पुं, ७.१, ङि, वर्णमेलनम्, अत्कुवाङ्नुम्व्यवायेऽपि = व्रजस्य युवत्यः ६तत्, तासां रति कलहः (क.धा), ६तत्, तस्य विजयः ६तत्, विजयस्य निजलीला (क.धा) ६तत्, तेन मदेन मुदितम् ३तत्, मुदितं वदनं क.धा, शशिरिव वदनम् उपमानोत्तरपदक.धा, तस्य मधुरिमन् यस्य तस्मिन् बहुव्रीहिः

॥ हरिः ॐ तत् सत् ॥


Sunday, March 30, 2025

Sri Krishna Karnamritam 1.50







॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

लग्नं मुहुर्मनसि लम्पटसंप्रदायि
लेखावलेखिनि रसज्ञमनोज्ञवेषम् ।
लज्जन्मृदुस्मितमधुस्नपिताधरांशु
राकेन्दुलालितमुखेन्दु मुकुन्दबाल्यम् ॥ १.५० ॥      
Meaning: Oh, Lord Śrīkṛṣṇa! (Kindly grant me) again in my mind the imprint of Your bewitchingly attractive form that stirs the aesthetic ones by its etched beauty, Your slightly coy smile that has drenched Your lips and left sone drops of nectar as it were, Your lotus-like face illumined by the red full moon, Your tender youth as Mukunda!

व्याकरणांशाः
लग्नं मुहुर्मनसि लम्पटसंप्रदायि
लेखावलेखिनि रसज्ञमनोज्ञवेषम् ।
लज्जन्मृदुस्मितमधुस्नपिताधरांशु
राकेन्दुलालितमुखेन्दु मुकुन्दबाल्यम् ॥ १.५० ॥
लग्नम्, मुहुः+मनसि, लम्पट-संप्रदायि, लेखा+अवलेखिनि, रसज्ञ-मनोज्ञ-वेषम्, लज्जत्+मृदु-स्मित-मधु-स्नपित+अधर+अंशु, राक+इन्दु-लालित-मुखेन्दु, मुकुन्द-बाल्यम्
सन्धयः
लग्नम् = मोऽनुस्वारः
मुहुः+मनसि = ससजुषो रुः
लेखा+अवलेखिनि, स्नपित+अधर+अंशु, राक+इन्दु, अकः सवर्णे दीर्घः
लज्जत्+मृदु = झलां जशोऽन्ते & यरोऽनुनासिकेऽनुनासिको वा
आकाङ्क्षा-अन्वयः
लग्नम् मुहुः+मनसि लम्पट-संप्रदायि लेखा+अवलेखिनि रसज्ञ-मनोज्ञ-वेषम् लज्जत्+मृदु-स्मित-मधु-स्नपित+अधरा+अंशु राक+इन्दु-लालित-मुखेन्दु मुकुन्द-बाल्यम् (मे प्रयच्छ!)
Oh, Lord Śrīkṛṣṇa! (Kindly grant me) again in my mind the imprint of Your bewitchingly attractive form that stirs the aesthetic ones by its etched beauty, Your slightly coy smile that has drenched Your lips and left sone drops of nectar as it were, Your lotus-like face illumined by the red full moon, Your tender youth as Mukunda!
सुबन्तप्रक्रिया
लग्नम् = अ, पुं, २.१, अम्, अमि पूर्वः
मुहुः = अव्ययम्
मनसि = स्, नपुं, ७.१, ङि, वर्णमेलनम्
लम्पट-संप्रदायि = न्, नपुं, २.१, अम्, स्वमोर्नपुंसकात्, नलोपः प्रातिपदिकान्तस्य
लेखा+अवलेखिनि = न्, पुं, २.१, अम्, स्वमोर्नपुंसकात्, नलोपः प्रातिपदिकान्तस्य
रसज्ञ-मनोज्ञ-वेषम् = अ, पुं, २.१, अम्, अमि पूर्वः
लज्जत्+मृदु-स्मित-मधु-स्नपित+अधर+अंशु = उ, नपुं,२.१, अम्, अमि पूर्वः
राक+इन्दु-लालित-मुखेन्दु= उ, नपुं,२.१, अम्, अमि पूर्वः
मुकुन्द-बाल्यम् == अ, नपुं,२.१, अम्,अतोऽम्, अमि पूर्वः
तिङन्तप्रक्रिया
समासाः, तद्धिताः, कृदन्ताः
लम्पट-संप्रदायि = लम्पटम् सम् प्रदाति (प्रादि), उपपदसमासः, तत्
लेखा+अवलेखिनि = लेखायां अवलेखनम् यस्य तत्, बहुव्रीहिः
रसज्ञ-मनोज्ञ-वेषम् = रसज्ञस्य मनोज्ञः ६तत्, वेषः यस्य तत्, बहुव्रीहिः
लज्जत्+मृदु-स्मित-मधु-स्नपित+अधर+अंशु = लज्जत् च मृदुना स्मितम् च द्वन्द्वः, मधुना स्नपितम् ३तत्, अधरस्य अंशु (६तत्) यस्य तत्, बहुव्रीहिः
राक+इन्दु-लालित-मुखेन्दु= राकः इन्दुः क.धा, तेन लालितः ३तत्, म्खम् इन्दुरिव उपमानोत्तरपदकर्मधारयः, यस्य तत् उपमानबहुव्रीहिः
मुकुन्द-बाल्यम् == मुकुन्दस्य बाल्यम् यस्य तत् बहुव्रीहिः
॥ हरिः ॐ तत् सत् ॥


Friday, March 28, 2025

Sri Krishna Karnamritam 1.49







॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

लीलाननाम्बुजमधीरमुदीक्षमाणं
नर्माणि वेणुविवरेषु निवेशयन्तम् ।
डोलायमाननयनं नयनाभिरामं
वन्दे कदा नु दयितं व्यतिलोकयिष्ये ॥ १.४९ ॥ 
Meaning: Oh! When indeed will I worship and look mutually endearingly at the divine form of Lord Śrīkṛṣṇa with His mischievously sporting lotus-like face, looking a bit hesitantly, through His flute's openings producing music and stirring the Gopīs, with His darting eyes, presenting a delightful picture thus, being my darling?

व्याकरणांशाः
लीलाननाम्बुजमधीरमुदीक्षमाणं
नर्माणि वेणुविवरेषु निवेशयन्तम् ।
डोलायमाननयनं नयनाभिरामं
वन्दे कदा नु दयितं व्यतिलोकयिष्ये ॥ १.४९ ॥
लीला+आनन+अम्बुजम्,अधीरम्, उदीक्षमाणम्, नर्माणि, वेणु-विवरेषु, नि-वेशयन्तम्, डोलाय-मान-नयनम्,
नयन+अभिरामम्, वन्दे, कदा, नु, दयितम्, व्यति-लोकयिष्ये
सन्धयः
लीला+आनन+अम्बुजम्, नयन+अभिरामम् = अकः सवर्णे दीर्घः
उदीक्षमाणम्, नि-वेशयन्तम्, डोलाय-मान-नयनम्, नयन+अभिरामम्, दयितम् = मोऽनुस्वारः
आकाङ्क्षा-अन्वयः
लीला+आनन+अम्बुजम् अधीरम् उदीक्षमाणम् नर्माणि वेणु-विवरेषु नि-वेशयन्तम् डोलाय-मान-नयनम्
नयन+अभिरामम् दयितम् कदा नु वन्दे व्यति-लोकयिष्ये
Oh! When indeed will I worship and look mutually endearingly at the divine form of Lord Śrīkṛṣṇa with His mischievously sporting lotus-like face, looking a bit hesitantly, through His flute's openings producing music and stirring the Gopīs, with His darting eyes, presenting a delightful picture thus, being my darling?
सुबन्तप्रक्रिया
लीला+आनन+अम्बुजम् = अ, पुं, २.१, अम्, अमि पूर्वः
अधीरम् = अ, पुं, २.१, अम्, अमि पूर्वः
उदीक्षमाणम् = अ, पुं, २.१, अम्, अमि पूर्वः
नर्माणि = अ, नपुं, २.३, शस्, जस्ससोः शिः, शिः सर्वनामस्थानम्, नपुंसकस्य झलचः, सर्वनामस्थाने चासम्बुद्धौ, अट्कुवाङ्नुम्व्यवायेऽपि
वेणु-विवरेषु = अ, नपुं, ७.३, सुप्, बहुवचने झल्येत्, आदेशप्रत्यययोः
नि-वेशयन्तम् = अ, पुं, २.१, अम्, अमि पूर्वः
डोलाय-मान-नयनम् = अ, पुं, २.१, अम्, अमि पूर्वः
नयन+अभिरामम् = अ, पुं, २.१, अम्, अमि पूर्वः
कदा = अव्ययम्
नु = अव्ययम्
दयितम् = अ, पुं, २.१, अम्, अमि पूर्वः
तिङन्तप्रक्रिया
वन्दे = वदिँ अभिवादनस्तुत्योः, भ्वादिः, आत्मनेपदी, लट्, ३.१
व्यति-लोकयिष्ये = व्यति+लोकृँ दर्शने, भ्वादिः, आत्मनॅपदी, लृट्, ३.१
समासाः, तद्धिताः, कृदन्ताः
लीला+आनन+अम्बुजम् = लीलायाः भावे ७तत्, आननम् अम्बुजमिव यस्य तम्, उपमानबहुव्रीहिः
डोलाय-मान-नयनम् = डोलायमानए नयने यस्य तम् समानाधिकरणबहुव्रीहिः
नयन+अभिरामम् = नयनम् अभिरामम् (प्रादि) यस्य तम् - समानाधिकरणबहुव्रीहिः
॥ हरिः ॐ तत् सत् ॥

Saturday, March 22, 2025

Sri Krishna Karnamritam 1.48




॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

परामृग्यं दूरे परिषदि मुनीनां व्रजवधू-
दृशां दृश्यं शश्वत्त्रिभुवनमनोहारिवपुषम् ।
अनामृग्यं वाचामनिदमुदयानामपि कदा
दरीदृश्ये देवं दरदलितनीलोत्पलरुचिम् ॥ १.४८ ॥ 
Meaning: Oh! When indeed will I get a look in at the divine form of Lord Śrīkṛṣṇa that luminously resembles the just bloomed blue lotus, indeed too distant for perception in the assemblies of great sages, yet so near and hand for being seen by the loving eyes of the Gopīs of Vraja, the eternal mind-stealing supreme physical form in the three worlds, indescribable in Vedic words as to His form, His birth, and so on!

व्याकरणांशाः
परामृग्यं दूरे परिषदि मुनीनां व्रजवधू-
दृशां दृश्यं शश्वत्त्रिभुवनमनोहारिवपुषम् ।
अनामृग्यं वाचामनिदमुदयानामपि कदा
दरीदृश्ये देवं दरदलितनीलोत्पलरुचिम् ॥ १.४८ ॥
परा-मृग्यम्, दूरे, परिषदि, मुनीनाम्, व्रज-वधू-दृशाम्, दृश्यम्, शश्वत्+ त्रि-भुवन-मनस्+हारि-वपुषम्, अन्+आमृग्यम्, वाचाम्, अन्+इदम्, उदयानाम्,अपि, कदा, दरी-दृश्ये, देवम्, दर-दलित-नील+उत्पल-रुचिम्
सन्धयः
शश्वत्+ त्रि-भुवन = झलां लशोऽन्ते
मनस्+हारि-वपुषम् = ससजुषो रुः, हशि च, आद्गुणः
नील+उत्पल-रुचिम् = आद्गुणः
परा-मृग्यम्, मुनीनाम्, व्रज-वधू-दृशाम्, दृश्यम्, अन्+आमृग्यम्, देवम् = मोऽनुस्वारः
आकाङ्क्षा-अन्वयः
परा-मृग्यम् दूरे परिषदि मुनीनाम्
व्रज-वधू-दृशाम् दृश्यम् शश्वत्+ त्रि-भुवन-मनस्+हारि-वपुषम्
अन्+आमृग्यम् वाचाम् अन्+इदम् उदयानाम् अपि
कदा दरी-दृश्ये देवम् दर-दलित-नील+उत्पल-रुचिम्
Oh! When indeed will I get a look in at the divine form of Lord Śrīkṛṣṇa that luminously resembles the just bloomed blue lotus, indeed too distant for perception in the assemblies of great sages, yet so near and hand for being seen by the loving eyes of the Gopīs of Vraja, the eternal mind-stealing supreme physical form in the three worlds, indescribable in Vedic words as to His form, His birth, and so on!
सुबन्तप्रक्रिया
परा-मृग्यम् = अ, पुं, २.१, अम्, अमि पूर्वः
दूरे = अ, नपुं, ७.१, ङि,आद्गुणः
परिषदि = द्, स्त्री, ७.१, ङि, वर्णमेलनम्
मुनीनाम् = इ, पुं, ६.३, आम्, ह्रस्वनद्यापो नुट्, नामि
व्रज-वधू-दृशाम् = श्, स्त्री, ६.३, आम्, नर्णमेलनम्
दृश्यम् = अ, पुं, २.१, अम्, अमि पूर्वः
शश्वत्+ त्रि-भुवन-मनस्+हारि-वपुषम् = स्, पुं, २.१, अम्, वर्णमेलनम्, आदेशप्रत्यययोः
अन्+आमृग्यम् = अ, पुं, २.१, अम्, अमि पूर्वः
वाचाम् = वाच्, स्त्री, ६.३, आम्, वर्णमेलनम्
अन्+इदम् = अ, पुं, २.१, अम्, अमि पूर्वः
उदयानाम् = अ, पुं, ६.३, आम्, ह्रस्वनद्यापो नुट्, नामि
अपि = अव्ययम्
कदा= अव्ययम्
देवम् = अ, पुं, २.१, अम्, अमि पूर्वः
दर-दलित-नील+उत्पल-रुचिम् = इ, पुं, २.१, अम्, अमि पूर्वः
तिङन्तप्रक्रिया
दरी-दृश्ये = दरी+ दृश् ड्रिशिर्ँ प्रेक्षणे, भ्वादिः, परस्मैपदी, लट्, ३.१
समासाः, तद्धिताः, कृदन्ताः
परा-मृग्यम् = मृग्यस्य पारे अस्तीति, मध्यमपदलोपी क.धा
व्रज-वधू-दृशाम् = व्रजस्य वध्वः ६तत्, तेषां दृशः ६तत्, तासाम्
शश्वत्+ त्रि-भुवन-मनस्+हारि-वपुषम् = मनः हरतीति मनोहारी उपपद, त्रयाणां भुवनानां समाहारः त्रिभुवनम् द्विगुः, तस्य मनः ६तत्, तं शश्वत् हरतीति उपपद, हारी वपुः यस्य तम् समानाधिकरण बहुव्रीहिः
अन्+आमृग्यम् = न आङ् मृग्यम् (प्रादि), नञ् तत्पुरुषः
अन्+इदम् = न इदम् नञ् तत्पुरुषः
॥ हरिः ॐ तत् सत् ॥