Friday, October 3, 2025
नमस्ते दा वत्सले मातृभूमे
Friday, September 26, 2025
True art - challenging the senses
Sunday, September 21, 2025
Sanskrit and I
Everyone sings praises of you, oh, Sanskrit!
Friday, September 5, 2025
श्रीगणेशपञ्चरत्नम् - ६
Thursday, September 4, 2025
श्रीगणेशपञ्चरत्नम् - ५
Wednesday, September 3, 2025
श्रीगणेशपञ्चरत्नम् - ४
Tuesday, September 2, 2025
श्रीगणेशपञ्चरत्नम् - ३
Monday, September 1, 2025
श्रीगणेशपञ्चरत्नम् - २
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं
Thursday, August 28, 2025
Gaņeśa - The wonderful god!
Wednesday, August 27, 2025
श्रीगणेशपञ्चरत्नम् - १
कलाधरावतंसकं विलासिलोकरक्षकम् ।
अनायकैकनायकं विनाशितेभदैत्यकं
नताशुभाशुनाशकं नमामि तं विनायकम् ॥
Friday, August 22, 2025
Sri Krishna Karnamritam 2.108

PS; Attended a beautiful dance programme at BIC called Deva Nartana. The Dashavataram dance was concluded by the four dancers dancing together to this shloka! Hare Krishna!
Thursday, August 21, 2025
My Sanskrit Essay on Mysore
Guided by my teacher, Dr. Sowmya Krishnapur, I wrote this essay 🙏
मैसूरु नगरी
भवन्तः मैसूरुनगरीं कच्चित् गतवन्तः ? भारते एका अतिसुन्दरी नगरी सांस्कृतिकनिधिः च द्रष्टव्या चेत् मैसूरुनगरीं गत्वा तस्याः रमणीयतां राजवैभवं च पश्यन्तु । मैसूरुराज-परम्परा विचक्षणराज्यनिर्वहणनिपुणा उदारा कलोपासिका च आसीत् ।
मैसूरुनगर्यां चामुण्डीदेव्याः मन्दिरं पर्वतोपरि अस्ति । सा देवी अस्मान् सदा पालयति । मैसूरुराजभवनानि उद्यानानि मृगालयं च विश्वविख्यातानि । प्रतिवर्षे नवरात्र-उत्सव-काले दसरा नाम पर्वणः कार्यक्रमाः महत्या शोभया आचर्यन्ते । अन्तिमदिने विजयदशम्यां राजहस्तिवाहिनी देवी चामुण्डी राजवीथ्यां संसृत्य शमीवृक्ष-उद्याने जनानां पूजां स्वीकरोति ।
मैसूरुविश्वविद्यानिलयः सर्वलोकमान्यः यतः अनेकाः प्रौढविद्वांसः तत्र अपाठयन् । तत्रस्तः शोधनिलयः बहुशतमानपूर्वस्य मौर्यसाम्राज्यमन्त्रिणः कौटिल्यस्य अर्थशास्त्रग्रन्थम् आविष्कृत्य लोकार्पणं अकरोत् । भारतस्य पुरातन-इतिहासग्रन्थाः वेदशास्त्रग्रन्थाः सर्वे तत्र सम्यक् परिष्कृताः प्रकाशिताः च ।
एशियाद्यन्ते प्रप्रथमविद्युद्दीपव्यवस्था , भारतस्य आकाशवाणी नाम प्रथमरेडियो , कार्मिकाणां कृते अग्रेसरा उद्योगनीतिव्यवस्था निवृत्तिवेतनव्यवस्था इत्यादि सर्वं मैसूरुनगर्यां एव प्रथमतः अभवन् । तथैव मैसूरुनगरी भारतस्य शिखरप्राया नगरी वर्तते सदा ।
Monday, August 18, 2025
Beauty and Joy












