Sunday, March 30, 2025

Sri Krishna Karnamritam 1.50





॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

लग्नं मुहुर्मनसि लम्पटसंप्रदायि
लेखावलेखिनि रसज्ञमनोज्ञवेषम् ।
लज्जन्मृदुस्मितमधुस्नपिताधरांशु
राकेन्दुलालितमुखेन्दु मुकुन्दबाल्यम् ॥ १.५० ॥      
Meaning: Oh, Lord Śrīkṛṣṇa! (Kindly grant me) again in my mind the imprint of Your bewitchingly attractive form that stirs the aesthetic ones by its etched beauty, Your slightly coy smile that has drenched Your lips and left sone drops of nectar as it were, Your lotus-like face illumined by the red full moon, Your tender youth as Mukunda!

व्याकरणांशाः
लग्नं मुहुर्मनसि लम्पटसंप्रदायि
लेखावलेखिनि रसज्ञमनोज्ञवेषम् ।
लज्जन्मृदुस्मितमधुस्नपिताधरांशु
राकेन्दुलालितमुखेन्दु मुकुन्दबाल्यम् ॥ १.५० ॥
लग्नम्, मुहुः+मनसि, लम्पट-संप्रदायि, लेखा+अवलेखिनि, रसज्ञ-मनोज्ञ-वेषम्, लज्जत्+मृदु-स्मित-मधु-स्नपित+अधर+अंशु, राक+इन्दु-लालित-मुखेन्दु, मुकुन्द-बाल्यम्
सन्धयः
लग्नम् = मोऽनुस्वारः
मुहुः+मनसि = ससजुषो रुः
लेखा+अवलेखिनि, स्नपित+अधर+अंशु, राक+इन्दु, अकः सवर्णे दीर्घः
लज्जत्+मृदु = झलां जशोऽन्ते & यरोऽनुनासिकेऽनुनासिको वा
आकाङ्क्षा-अन्वयः
लग्नम् मुहुः+मनसि लम्पट-संप्रदायि लेखा+अवलेखिनि रसज्ञ-मनोज्ञ-वेषम् लज्जत्+मृदु-स्मित-मधु-स्नपित+अधरा+अंशु राक+इन्दु-लालित-मुखेन्दु मुकुन्द-बाल्यम् (मे प्रयच्छ!)
Oh, Lord Śrīkṛṣṇa! (Kindly grant me) again in my mind the imprint of Your bewitchingly attractive form that stirs the aesthetic ones by its etched beauty, Your slightly coy smile that has drenched Your lips and left sone drops of nectar as it were, Your lotus-like face illumined by the red full moon, Your tender youth as Mukunda!
सुबन्तप्रक्रिया
लग्नम् = अ, पुं, २.१, अम्, अमि पूर्वः
मुहुः = अव्ययम्
मनसि = स्, नपुं, ७.१, ङि, वर्णमेलनम्
लम्पट-संप्रदायि = न्, नपुं, २.१, अम्, स्वमोर्नपुंसकात्, नलोपः प्रातिपदिकान्तस्य
लेखा+अवलेखिनि = न्, पुं, २.१, अम्, स्वमोर्नपुंसकात्, नलोपः प्रातिपदिकान्तस्य
रसज्ञ-मनोज्ञ-वेषम् = अ, पुं, २.१, अम्, अमि पूर्वः
लज्जत्+मृदु-स्मित-मधु-स्नपित+अधर+अंशु = उ, नपुं,२.१, अम्, अमि पूर्वः
राक+इन्दु-लालित-मुखेन्दु= उ, नपुं,२.१, अम्, अमि पूर्वः
मुकुन्द-बाल्यम् == अ, नपुं,२.१, अम्,अतोऽम्, अमि पूर्वः
तिङन्तप्रक्रिया
समासाः, तद्धिताः, कृदन्ताः
लम्पट-संप्रदायि = लम्पटम् सम् प्रदाति (प्रादि), उपपदसमासः, तत्
लेखा+अवलेखिनि = लेखायां अवलेखनम् यस्य तत्, बहुव्रीहिः
रसज्ञ-मनोज्ञ-वेषम् = रसज्ञस्य मनोज्ञः ६तत्, वेषः यस्य तत्, बहुव्रीहिः
लज्जत्+मृदु-स्मित-मधु-स्नपित+अधर+अंशु = लज्जत् च मृदुना स्मितम् च द्वन्द्वः, मधुना स्नपितम् ३तत्, अधरस्य अंशु (६तत्) यस्य तत्, बहुव्रीहिः
राक+इन्दु-लालित-मुखेन्दु= राकः इन्दुः क.धा, तेन लालितः ३तत्, म्खम् इन्दुरिव उपमानोत्तरपदकर्मधारयः, यस्य तत् उपमानबहुव्रीहिः
मुकुन्द-बाल्यम् == मुकुन्दस्य बाल्यम् यस्य तत् बहुव्रीहिः
॥ हरिः ॐ तत् सत् ॥


Friday, March 28, 2025

Sri Krishna Karnamritam 1.49





॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

लीलाननाम्बुजमधीरमुदीक्षमाणं
नर्माणि वेणुविवरेषु निवेशयन्तम् ।
डोलायमाननयनं नयनाभिरामं
वन्दे कदा नु दयितं व्यतिलोकयिष्ये ॥ १.४९ ॥ 
Meaning: Oh! When indeed will I worship and look mutually endearingly at the divine form of Lord Śrīkṛṣṇa with His mischievously sporting lotus-like face, looking a bit hesitantly, through His flute's openings producing music and stirring the Gopīs, with His darting eyes, presenting a delightful picture thus, being my darling?

व्याकरणांशाः
लीलाननाम्बुजमधीरमुदीक्षमाणं
नर्माणि वेणुविवरेषु निवेशयन्तम् ।
डोलायमाननयनं नयनाभिरामं
वन्दे कदा नु दयितं व्यतिलोकयिष्ये ॥ १.४९ ॥
लीला+आनन+अम्बुजम्,अधीरम्, उदीक्षमाणम्, नर्माणि, वेणु-विवरेषु, नि-वेशयन्तम्, डोलाय-मान-नयनम्,
नयन+अभिरामम्, वन्दे, कदा, नु, दयितम्, व्यति-लोकयिष्ये
सन्धयः
लीला+आनन+अम्बुजम्, नयन+अभिरामम् = अकः सवर्णे दीर्घः
उदीक्षमाणम्, नि-वेशयन्तम्, डोलाय-मान-नयनम्, नयन+अभिरामम्, दयितम् = मोऽनुस्वारः
आकाङ्क्षा-अन्वयः
लीला+आनन+अम्बुजम् अधीरम् उदीक्षमाणम् नर्माणि वेणु-विवरेषु नि-वेशयन्तम् डोलाय-मान-नयनम्
नयन+अभिरामम् दयितम् कदा नु वन्दे व्यति-लोकयिष्ये
Oh! When indeed will I worship and look mutually endearingly at the divine form of Lord Śrīkṛṣṇa with His mischievously sporting lotus-like face, looking a bit hesitantly, through His flute's openings producing music and stirring the Gopīs, with His darting eyes, presenting a delightful picture thus, being my darling?
सुबन्तप्रक्रिया
लीला+आनन+अम्बुजम् = अ, पुं, २.१, अम्, अमि पूर्वः
अधीरम् = अ, पुं, २.१, अम्, अमि पूर्वः
उदीक्षमाणम् = अ, पुं, २.१, अम्, अमि पूर्वः
नर्माणि = अ, नपुं, २.३, शस्, जस्ससोः शिः, शिः सर्वनामस्थानम्, नपुंसकस्य झलचः, सर्वनामस्थाने चासम्बुद्धौ, अट्कुवाङ्नुम्व्यवायेऽपि
वेणु-विवरेषु = अ, नपुं, ७.३, सुप्, बहुवचने झल्येत्, आदेशप्रत्यययोः
नि-वेशयन्तम् = अ, पुं, २.१, अम्, अमि पूर्वः
डोलाय-मान-नयनम् = अ, पुं, २.१, अम्, अमि पूर्वः
नयन+अभिरामम् = अ, पुं, २.१, अम्, अमि पूर्वः
कदा = अव्ययम्
नु = अव्ययम्
दयितम् = अ, पुं, २.१, अम्, अमि पूर्वः
तिङन्तप्रक्रिया
वन्दे = वदिँ अभिवादनस्तुत्योः, भ्वादिः, आत्मनेपदी, लट्, ३.१
व्यति-लोकयिष्ये = व्यति+लोकृँ दर्शने, भ्वादिः, आत्मनॅपदी, लृट्, ३.१
समासाः, तद्धिताः, कृदन्ताः
लीला+आनन+अम्बुजम् = लीलायाः भावे ७तत्, आननम् अम्बुजमिव यस्य तम्, उपमानबहुव्रीहिः
डोलाय-मान-नयनम् = डोलायमानए नयने यस्य तम् समानाधिकरणबहुव्रीहिः
नयन+अभिरामम् = नयनम् अभिरामम् (प्रादि) यस्य तम् - समानाधिकरणबहुव्रीहिः
॥ हरिः ॐ तत् सत् ॥

Saturday, March 22, 2025

Sri Krishna Karnamritam 1.48




॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

परामृग्यं दूरे परिषदि मुनीनां व्रजवधू-
दृशां दृश्यं शश्वत्त्रिभुवनमनोहारिवपुषम् ।
अनामृग्यं वाचामनिदमुदयानामपि कदा
दरीदृश्ये देवं दरदलितनीलोत्पलरुचिम् ॥ १.४८ ॥ 
Meaning: Oh! When indeed will I get a look in at the divine form of Lord Śrīkṛṣṇa that luminously resembles the just bloomed blue lotus, indeed too distant for perception in the assemblies of great sages, yet so near and hand for being seen by the loving eyes of the Gopīs of Vraja, the eternal mind-stealing supreme physical form in the three worlds, indescribable in Vedic words as to His form, His birth, and so on!

व्याकरणांशाः
परामृग्यं दूरे परिषदि मुनीनां व्रजवधू-
दृशां दृश्यं शश्वत्त्रिभुवनमनोहारिवपुषम् ।
अनामृग्यं वाचामनिदमुदयानामपि कदा
दरीदृश्ये देवं दरदलितनीलोत्पलरुचिम् ॥ १.४८ ॥
परा-मृग्यम्, दूरे, परिषदि, मुनीनाम्, व्रज-वधू-दृशाम्, दृश्यम्, शश्वत्+ त्रि-भुवन-मनस्+हारि-वपुषम्, अन्+आमृग्यम्, वाचाम्, अन्+इदम्, उदयानाम्,अपि, कदा, दरी-दृश्ये, देवम्, दर-दलित-नील+उत्पल-रुचिम्
सन्धयः
शश्वत्+ त्रि-भुवन = झलां लशोऽन्ते
मनस्+हारि-वपुषम् = ससजुषो रुः, हशि च, आद्गुणः
नील+उत्पल-रुचिम् = आद्गुणः
परा-मृग्यम्, मुनीनाम्, व्रज-वधू-दृशाम्, दृश्यम्, अन्+आमृग्यम्, देवम् = मोऽनुस्वारः
आकाङ्क्षा-अन्वयः
परा-मृग्यम् दूरे परिषदि मुनीनाम्
व्रज-वधू-दृशाम् दृश्यम् शश्वत्+ त्रि-भुवन-मनस्+हारि-वपुषम्
अन्+आमृग्यम् वाचाम् अन्+इदम् उदयानाम् अपि
कदा दरी-दृश्ये देवम् दर-दलित-नील+उत्पल-रुचिम्
Oh! When indeed will I get a look in at the divine form of Lord Śrīkṛṣṇa that luminously resembles the just bloomed blue lotus, indeed too distant for perception in the assemblies of great sages, yet so near and hand for being seen by the loving eyes of the Gopīs of Vraja, the eternal mind-stealing supreme physical form in the three worlds, indescribable in Vedic words as to His form, His birth, and so on!
सुबन्तप्रक्रिया
परा-मृग्यम् = अ, पुं, २.१, अम्, अमि पूर्वः
दूरे = अ, नपुं, ७.१, ङि,आद्गुणः
परिषदि = द्, स्त्री, ७.१, ङि, वर्णमेलनम्
मुनीनाम् = इ, पुं, ६.३, आम्, ह्रस्वनद्यापो नुट्, नामि
व्रज-वधू-दृशाम् = श्, स्त्री, ६.३, आम्, नर्णमेलनम्
दृश्यम् = अ, पुं, २.१, अम्, अमि पूर्वः
शश्वत्+ त्रि-भुवन-मनस्+हारि-वपुषम् = स्, पुं, २.१, अम्, वर्णमेलनम्, आदेशप्रत्यययोः
अन्+आमृग्यम् = अ, पुं, २.१, अम्, अमि पूर्वः
वाचाम् = वाच्, स्त्री, ६.३, आम्, वर्णमेलनम्
अन्+इदम् = अ, पुं, २.१, अम्, अमि पूर्वः
उदयानाम् = अ, पुं, ६.३, आम्, ह्रस्वनद्यापो नुट्, नामि
अपि = अव्ययम्
कदा= अव्ययम्
देवम् = अ, पुं, २.१, अम्, अमि पूर्वः
दर-दलित-नील+उत्पल-रुचिम् = इ, पुं, २.१, अम्, अमि पूर्वः
तिङन्तप्रक्रिया
दरी-दृश्ये = दरी+ दृश् ड्रिशिर्ँ प्रेक्षणे, भ्वादिः, परस्मैपदी, लट्, ३.१
समासाः, तद्धिताः, कृदन्ताः
परा-मृग्यम् = मृग्यस्य पारे अस्तीति, मध्यमपदलोपी क.धा
व्रज-वधू-दृशाम् = व्रजस्य वध्वः ६तत्, तेषां दृशः ६तत्, तासाम्
शश्वत्+ त्रि-भुवन-मनस्+हारि-वपुषम् = मनः हरतीति मनोहारी उपपद, त्रयाणां भुवनानां समाहारः त्रिभुवनम् द्विगुः, तस्य मनः ६तत्, तं शश्वत् हरतीति उपपद, हारी वपुः यस्य तम् समानाधिकरण बहुव्रीहिः
अन्+आमृग्यम् = न आङ् मृग्यम् (प्रादि), नञ् तत्पुरुषः
अन्+इदम् = न इदम् नञ् तत्पुरुषः
॥ हरिः ॐ तत् सत् ॥

Thursday, March 20, 2025

Sri Krishna Karnamritam 1.47




॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

बहुलजलदच्छायाचोरं विलासभरालसं
मदशिखिशिखालीलोत्तंसं मनोज्ञमुखाम्बुजम् ।
कमपि कमलापाङ्गोदग्रप्रसन्नजगज्जडं
मधुरिमपरीपाकोद्रेकं वयं मृगयामहे ॥ १.४७ ॥ 
Meaning: Oh! We eagerly seek our Lord Śrīkṛṣṇa with the dark appearance He has taken over from the dense dark cloud, who appears exhausted from constant sport, rakishly wearing the crown of feathers from the peacock in heat, with His enchanting lotus-like face, who has by the mere glance from the corners of His eyes disenchanted us about all else in the world as being dud, who is indeed the ecstatic form of intense beauty!

व्याकरणांशाः
बहुलजलदच्छायाचोरं विलासभरालसं
मदशिखिशिखालीलोत्तंसं मनोज्ञमुखाम्बुजम् ।
कमपि कमलापाङ्गोदग्रप्रसन्नजगज्जडं
मधुरिमपरीपाकोद्रेकं वयं मृगयामहे ॥ १.४७ ॥
बहुल-जलद+छाया-चोरम्, विलास-भर+आलसम्, मद-शिखि-शिखा-लीला+उत्तंसम्, मनोज्ञ-मुख+अम्बुजम्, कम्+अपि, कमल+अपाङ्ग+उद्+अग्र-प्रसन्न-जगत्+जडम्, मधुरिम-परीपाक+उद्रेकम्, वयम्, मृगयामहे
सन्धयः
बहुल-जलद+छाया-चोरम् = छे च
विलास-भर+आलसम् = अकः सवर्ने दीर्घः
मद-शिखि-शिखा-लीला+उत्तंसम् = आद्गुणः
मनोज्ञ-मुख+अम्बुजम् = अकः सवर्णे दीर्घः
कमल+अपाङ्ग+उद्+अग्र-प्रसन्न-जगत्+जडम् = अकः सवर्णे दीर्घः
उद्+अग्र = झलां जशोऽन्ते
जगत्+जडम् = झलां जशोऽन्ते & स्तोः श्चुना श्चुः
बहुल-जलद+छाया-चोरम्, विलास-भर+आलसम्, मद-शिखि-शिखा-लीला+उत्तंसम्, कमल+अपाङ्ग+उद्+अग्र-प्रसन्न-जगत्+जडम्, मधुरिम-परीपाक+उद्रेकम् = मोऽनुस्वारः
आकाङ्क्षा-अन्वयः
वयम् बहुल-जलद+छाया-चोरम् विलास-भर+आलसम् मद-शिखि-शिखा-लीला+उत्तंसम् मनोज्ञ-मुख+अम्बुजम् कम्+अपि कमल+अपाङ्ग+उद्+अग्र-प्रसन्न-जगत्+जडम् मधुरिम-परीपाक+उद्रेकम् मृगयामहे
Oh! We eagerly seek our Lord Śrīkṛṣṇa with the dark appearance He has taken over from the dense dark cloud, who appears exhausted from constant sport, rakishly wearing the crown of feathers from the peacock in heat, with His enchanting lotus-like face, who has by the mere glance from the corners of His eyes disenchanted us about all else in the world as being dud, who is indeed the ecstatic form of intense beauty!
सुबन्तप्रक्रिया
बहुल-जलद+छाया-चोरम् = अ, पुं, २.१, अम्, अमि पूर्वः
विलास-भर+आलसम्= अ, पुं, २.१, अम्, अमि पूर्वः
मद-शिखि-शिखा-लीला+उत्तंसम्= अ, पुं, २.१, अम्, अमि पूर्वः
मनोज्ञ-मुख+अम्बुजम्= अ, पुं, २.१, अम्, अमि पूर्वः
कम् = किम्, पुं, २.१, अम्, किमः कः, अमि पूर्वः
कमल+अपाङ्ग+उद्+अग्र-प्रसन्न-जगत्+जडम्= अ, पुं, २.१, अम्, अमि पूर्वः
मधुरिम-परीपाक+उद्रेकम्= अ, पुं, २.१, अम्, अमि पूर्वः
वयम् = अस्मद्, पुं, १.३, जस्, ङेप्रथमयोरम्, यूयवयौ जसि, अतो गुणे, शेषे लोपः
तिङन्तप्रक्रिया
मृगयामहे = मृग अन्वेषणे, चुरादिः, परस्मैपदी (उभयपदी), लट्, ३.३
समासाः, तद्धिताः, कृदन्ताः
बहुल-जलद+छाया-चोरम् = बहुलः जलदः क.धा, तस्य छाया ६तत्, छायायाः चोरः ६तत्, तम्
विलास-भर+आलसम्= विलासेन भरः ३तत्, भरः आलसः क.धा, तम्
मद-शिखि-शिखा-लीला+उत्तंसम्= मदः शिखी ६तत्, तस्य शिखा ६तत्, शिखायाः उत्तंसः ६अत्त्, लीला इव उत्तंसः क.धा, यस्यतम् बहुव्रीहिः
मनोज्ञ-मुख+अम्बुजम्= मनोज्ञम् मुखम् क.धा, मुखमम्बुजमिव उपमान क.धा, यस्य तम् बहुव्रीहिः
कमल+अपाङ्ग+उद्+अग्र-प्रसन्न-जगत्+जडम्= कमल इव उपाङ्गः क.धा, तस्य उदग्रः (प्रादि) ६तत्, उदग्रे प्रसन्नः ७तत्, जगत् जडीकृतम् येन तम्, ३ बहुव्रीहिः
मधुरिम-परीपाक+उद्रेकम्= मधुरिमतायाः परिपाकः ६तत्, तस्य उद्रेकः, तम्, ६तत्
॥ हरिः ॐ तत् सत् ॥

Wednesday, March 19, 2025

Sri Krishna Karnamritam 1.46




॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

बहुलचिकुरभारं बद्धपिञ्छावतंसं
चपलचपलनेत्रं चारुबिम्बाधरोष्ठम् ।
मधुरमृदुलहासं मन्दरोदारलीलं
मृगयति नयनं मे मुग्धवेषं मुरारेः ॥ १.४६ ॥  
Meaning: Oh! My eye eagerly seeks Murāri̍'s (Lord Śrīkṛṣṇa's) innocent form with his plentiful head of hair, its crown of peacock feathers, its ever-moving fanciful eyes, and beautiful lips like the Bomba fruit, His sweet smile, remembering that the Lord indeed once miraculously lifted and steadied the Mandara mountain itself!

व्याकरणांशाः
बहुलचिकुरभारं बद्धपिञ्छावतंसं
चपलचपलनेत्रं चारुबिम्बाधरोष्ठम् ।
मधुरमृदुलहासं मन्दरोदारलीलं
मृगयति नयनं मे मुग्धवेषं मुरारेः ॥ १.४६ ॥
बहुल-चिकुर-भारम्, बद्ध-पिञ्छ+अवतंसम्, चपल-चपल-नेत्रम्, चारु-बिम्ब+अधरोष्ठम्, मधुअमृदुल-हासम्, मन्दर+उदार-लीलम्, मृगयति, नयनम्, मे, मुग्ध-वेषम्, मुरारेः
सन्धयः
बहुल-चिकुर-भारम्, बद्ध-पिञ्छ+अवतंसम्, चपल-चपल-नेत्रम्, मधुअमृदुल-हासम्, मन्दर+उदार-लीलम्, नयनम्, मुग्ध-वेषम् = मोऽनुस्वारः
पिञ्छ+अवतंसम्, चारु-बिम्ब+अधरोष्ठम् = अकः सवर्णे दीर्घः
मन्दर+उदार-लीलम् = आद्गुणः
मुरारेः = ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
मे नयनम् मुरारेः बहुल-चिकुर-भारम् बद्ध-पिञ्छ+अवतंसम् चपल-चपल-नेत्रम् चारु-बिम्ब+अधरोष्ठम् मधुर-मृदुल-हासम् मन्दर+उदार-लीलम् मुग्ध-वेषम् मृगयति
Oh! My eye sagerly seeks Murāri̍'s (Lord Śrīkṛṣṇa's) innocent form with his plentiful head of hair, its crown of peacock feathers, its ever-moving fanciful eyes, with beautiful lips like the Bomba fruit, sweet smile, remembering that the Lord indeed once miraculously lifted and steadied the Mandara mountain itself!
सुबन्तप्रक्रिया
बहुल-चिकुर-भारम् = अ, पुं, २.१,, अम्, अमि पूर्वः
बद्ध-पिञ्छ+अवतंसम्= अ, पुं, २.१,, अम्, अमि पूर्वः
चपल-चपल-नेत्रम्= अ, पुं, २.१,, अम्, अमि पूर्वः
चारु-बिम्ब+अधरोष्ठम्= अ, पुं, २.१,, अम्, अमि पूर्वः
मधुअमृदुल-हासम्= अ, पुं, २.१,, अम्, अमि पूर्वः
मन्दर+उदार-लीलम्= अ, पुं, २.१,, अम्, अमि पूर्वः
नयनम् = अ, नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
मे = अस्मद्, पुं, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः, तेमयावेकवचनस्य
मुग्ध-वेषम्= अ, पुं, २.१,, अम्, अमि पूर्वः
मुरारेः = इ, पुं, ६.१, ङस्, शेषो घ्यसखि, घेर्ङिति, ङसिङसोश्च, ससजुषो रुः, खरवसाअनयोर्विसर्जनीयः
तिङन्तप्रक्रिया
मृगयति = मृग अन्वेषणे, चुरादिः, परस्मैपदी (उभयपदी), लट्, १.१
समासाः, तद्धिताः, कृदन्ताः
बहुल-चिकुर-भारम् = बहुलं चिकुरम् क.धा, तस्य भारं यस्य तम्, बहुव्रीहिः
बद्ध-पिञ्छ+अवतंसम्= बद्धः पिञ्छः क.धा, बद्धपिञ्छः अवतंसः यस्य तम्, समानाधिकरणबहुव्रीहिः
चपल-चपल-नेत्रम्= अति चपलम् चपलचपलम् क.धा. चपलम् नेत्रम् यस्य तम्, समानाधिकरणबहुव्रीहिः
चारु-बिम्ब+अधरोष्ठम्= चारिबिम्बमिव अधरोष्ठम् यस्य तम्, उपमान बहुव्रीहिः
मधुरमृदुल-हासम्= मधुरः मृदुलः हासः यस्य तम्, समानाधिकरणबहुव्रीहिः
मन्दर+उदार-लीलम्= मन्दरम् उदारयति मन्दरोदारः तस्य लीला यस्य तम्, समानाधिकरणबहुव्रीहिः
मुग्ध-वेषम्= मुग्धः वेषः यस्य तम्, समानाधिकरणबहुव्रीहिः

॥ हरिः ॐ तत् सत् ॥

Tuesday, March 18, 2025

Sri Krishna Karnamritam 1.45



॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

लीलायताभ्यां रसशीतलाभ्यां
नीलारुणाभ्यां नयनाम्बुजाभ्याम् ।
आलोकयेदद्भुतविभ्रमाभ्यां
काले कदा कारुणिकः किशोरः ॥ १.४५ ॥    
Meaning: Oh!, When indeed will the merciful, tender, boy Lord Śrīkṛṣṇa look at me with his sidelong eyes full of sport, cool with their love, in part red like the rising sun and in part dark-hued, lotus-like in their beauty, casting a spell on me!!?

व्याकरणांशाः
लीलायताभ्यां रसशीतलाभ्यां
नीलारुणाभ्यां नयनाम्बुजाभ्याम् ।
आलोकयेदद्भुतविभ्रमाभ्यां
काले कदा कारुणिकः किशोरः ॥ १.४५ ॥
लीला+आयताभ्याम्, रस-शीतलाभ्याम्, नील+अरुणाभ्याम्, नयन+अम्बुजाभ्याम्, आलोकयेत्+अद्भुत-विभ्रमाभ्याम्, काले, कदा, कारुणिकः, किशोरः
सन्धयः
लीला+आयताभ्याम् = अकः सवर्णे दीर्घः
नील+अरुणाभ्याम्= अकः सवर्णे दीर्घः
नयन+अम्बुजाभ्याम्= अकः सवर्णे दीर्घः
आलोकयेत्+अद्भुत-विभ्रमाभ्याम् = झलां जशोऽन्ते
लीला+आयताभ्याम्, रस-शीतलाभ्याम्, नील+अरुणाभ्याम्, आलोकयेत्+अद्भुत-विभ्रमाभ्याम् = मोऽनुस्वारः
कारुणिकः+ किशोरः = ससजुषो रुः & खरवसानयोर्विसर्जनीयः & कुप्वोः ≍क≍पौ च
किशोरः = ससजुषो रुः & खरवसानयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
कदा काले कारुणिकः किशोरः लीला+आयताभ्याम् रस-शीतलाभ्याम् नील+अरुणाभ्याम् नयन+अम्बुजाभ्याम् अद्भुत-विभ्रमाभ्याम् (माम्) आलोकयेत्?
Oh!, When indeed will the merciful, tender, boy Lord Śrīkṛṣṇa look at me with his sidelong eyes full of sport, cool with their love, in part red like the rising sun and in part dark-hued, lotus-like in their beauty, casting a spell on me!!?
सुबन्तप्रक्रिया
लीला+आयताभ्याम् = आ, नपुं, ३.२, भ्याम्, सुपि च
रस-शीतलाभ्याम्= आ, नपुं, ३.२, भ्याम्, सुपि च
नील+अरुणाभ्याम्= आ, नपुं, ३.२, भ्याम्, सुपि च
नयन+अम्बुजाभ्याम्= आ, नपुं, ३.२, भ्याम्, सुपि च
अद्भुत-विभ्रमाभ्याम्= आ, नपुं, ३.२, भ्याम्, सुपि च
काले = अ, पुं, ७.१, ङि, वर्णमेलनम्
कदा = अव्ययम्
कारुणिकः = अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
किशोरः = अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
आलोकयेत् = आङ् + लोकृँ दर्शने, भ्वादिः, परस्मैपदी, णिजन्ते, विधिलिङ् १.१
समासाः, तद्धिताः, कृदन्ताः
लीला+आयताभ्याम् = लीलया आयते, ताभ्याम् ३तत्
रस-शीतलाभ्याम्= रसेन शीतले लोचने, ताभ्याम् ३तत्
नील+अरुणाभ्याम्= नीलञ्च अरुणञ्च नीलारुणं, नीलारुणे लोचने क.धा, ताभ्याम्
नयन+अम्बुजाभ्याम्= नयनम् अम्बुजमिव, उपमानोत्तरपदकर्मधारयः, ताभ्याम्
अद्भुत-विभ्रमाभ्याम्= अद्भुतेन विभ्रमम् ३तत्, ताभ्याम्
॥ हरिः ॐ तत् सत् ॥




Monday, March 17, 2025

Sri Krishna Karnamritam 1.44



॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

अश्रान्तस्मितमरुणारुणाधरोष्ठं
हर्षार्द्रद्विगुणमनोज्ञवेणुगीतम् ।
विभ्रामयद्विपुलविलोचनार्धमुग्धं
वीक्षिष्ये तव वदनाम्बुजं कदा नु ॥ १.४४ ॥ 
Meaning: Oh Lord Śrīkṛṣṇa! When, oh, when, will I indeed behold Your lotus-like face endowed with Your tireless eternal smile, Your rising-sun-like cherubic lips, bringing forth Your captivating flute music doubly dipped in ecstatic joy, Your innocence evident in the corners of Your large, darting eyes?
व्याकरणांशाः
अश्रान्तस्मितमरुणारुणाधरोष्ठं
हर्षार्द्रद्विगुणमनोज्ञवेणुगीतम् ।
विभ्रामयद्विपुलविलोचनार्धमुग्धं
वीक्षिष्ये तव वदनाम्बुजं कदा नु ॥ १.४४ ॥
अ-श्रान्त-स्मितम्, अरुण+अरुण+अधरोष्ठम्, हर्ष+आर्द्र-द्विगुण-मनोज्ञ-वेणु-गीतम्, विभ्रामयत्+विपुल-विलोचन+अर्ध-मुग्धम्, वीक्षिष्ये, तव, वदन+अम्बुजम्, कदा, नु
सन्धयः
अरुण+अरुण+अधरोष्ठम् = अकः सवर्णे दीर्घः
हर्ष+आर्द्र = अकः सवर्णे दीर्घः
विभ्रामयत्+विपुल = झलां जशोऽन्ते
विलोचन+अर्ध = अकः सवर्णे दीर्घः
वदन+अम्बुजम् = अकः सवर्णे दीर्घः
अ-श्रान्त-स्मितम्, अरुण+अरुण+अधरोष्ठम्, विभ्रामयत्+विपुल-विलोचन+अर्ध-मुग्धम्, वदन+अम्बुजम् = मोऽनुस्वारः
आकाङ्क्षा-अन्वयः
तव अ-श्रान्त-स्मितम् अरुण+अरुण+अधरोष्ठम् हर्ष+आर्द्र-द्विगुण-मनोज्ञ-वेणु-गीतम् विभ्रामयत्+विपुल-विलोचन+अर्ध-मुग्धम् वदन+अम्बुजम् कदा नु वीक्षिष्ये!?
Oh Lord Śrīkṛṣṇa! When, oh, when, will I indeed behold Your lotus-like face endowed with Your tireless eternal smile, Your rising-sun-like cherubic lips, bringing forth Your captivating flute music doubly dipped in ecstatic joy, Your innocence evident in the corners of Your large, darting eyes?
सुबन्तप्रक्रिया
अ-श्रान्त-स्मितम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
अरुण+अरुण+अधरोष्ठम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
हर्ष+आर्द्र-द्विगुण-मनोज्ञ-वेणु-गीतम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
विभ्रामयत्+विपुल-विलोचन+अर्ध-मुग्धम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
तव = युष्मद्, पुं, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
वदन+अम्बुजम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
कदा = अव्ययम्
नु = अव्ययम्
तिङन्तप्रक्रिया
वीक्षिष्ये
समासाः, तद्धिताः, कृदन्ताः
अ-श्रान्त-स्मितम् = न श्रान्तम् नञ्तत्, अश्रान्तम् स्मितम् यस्य तम् समानाधिकरणबहुव्रीहिः
अरुण+अरुण+अधरोष्ठम्= अतीव अरुणवर्णयुक्तम् अधरोष्ठम् यस्य तम् यस्य तम् समानाधिकरणबहुव्रीहिः
हर्ष+आर्द्र-द्विगुण-मनोज्ञ-वेणु-गीतम्= हर्षेण आर्द्रम् ३तत्, द्विगुणम् मनोज्ञम् क. धा, वेणोः गीतम् ६तत्, यस्य तम् यस्य तम् समानाधिकरणबहुव्रीहिः
विभ्रामयत्+विपुल-विलोचन+अर्ध-मुग्धम्= विपुलम् विलोचनम् क.धा, विभ्रामयत् ... लोचनम् क.धा, तस्य अर्धम् ६तत्, मुग्धम् अर्धम् यस्य तम् यस्य तम् समानाधिकरणबहुव्रीहिः
वदन+अम्बुजम्= वदनम् अम्बुजमिव उपमानोत्तरकर्मधारयः
॥ हरिः ॐ तत् सत् ॥