व्याकरणांशाः |
परामृग्यं दूरे परिषदि मुनीनां व्रजवधू- | | | | | |
दृशां दृश्यं शश्वत्त्रिभुवनमनोहारिवपुषम् । | | | | | |
अनामृग्यं वाचामनिदमुदयानामपि कदा | | | | | |
दरीदृश्ये देवं दरदलितनीलोत्पलरुचिम् ॥ १.४८ ॥ | | | | | |
परा-मृग्यम्, दूरे, परिषदि, मुनीनाम्, व्रज-वधू-दृशाम्, दृश्यम्, शश्वत्+ त्रि-भुवन-मनस्+हारि-वपुषम्, अन्+आमृग्यम्, वाचाम्, अन्+इदम्, उदयानाम्,अपि, कदा, दरी-दृश्ये, देवम्, दर-दलित-नील+उत्पल-रुचिम् |
सन्धयः | | | | | |
शश्वत्+ त्रि-भुवन = झलां लशोऽन्ते |
मनस्+हारि-वपुषम् = ससजुषो रुः, हशि च, आद्गुणः |
नील+उत्पल-रुचिम् = आद्गुणः |
परा-मृग्यम्, मुनीनाम्, व्रज-वधू-दृशाम्, दृश्यम्, अन्+आमृग्यम्, देवम् = मोऽनुस्वारः |
आकाङ्क्षा-अन्वयः | | | | |
परा-मृग्यम् दूरे परिषदि मुनीनाम् व्रज-वधू-दृशाम् दृश्यम् शश्वत्+ त्रि-भुवन-मनस्+हारि-वपुषम् अन्+आमृग्यम् वाचाम् अन्+इदम् उदयानाम् अपि कदा दरी-दृश्ये देवम् दर-दलित-नील+उत्पल-रुचिम् |
Oh! When indeed will I get a look in at the divine form of Lord Śrīkṛṣṇa that luminously resembles the just bloomed blue lotus, indeed too distant for perception in the assemblies of great sages, yet so near and hand for being seen by the loving eyes of the Gopīs of Vraja, the eternal mind-stealing supreme physical form in the three worlds, indescribable in Vedic words as to His form, His birth, and so on! |
सुबन्तप्रक्रिया | | | | | |
परा-मृग्यम् = अ, पुं, २.१, अम्, अमि पूर्वः |
दूरे = अ, नपुं, ७.१, ङि,आद्गुणः |
परिषदि = द्, स्त्री, ७.१, ङि, वर्णमेलनम् |
मुनीनाम् = इ, पुं, ६.३, आम्, ह्रस्वनद्यापो नुट्, नामि |
व्रज-वधू-दृशाम् = श्, स्त्री, ६.३, आम्, नर्णमेलनम् |
दृश्यम् = अ, पुं, २.१, अम्, अमि पूर्वः |
शश्वत्+ त्रि-भुवन-मनस्+हारि-वपुषम् = स्, पुं, २.१, अम्, वर्णमेलनम्, आदेशप्रत्यययोः |
अन्+आमृग्यम् = अ, पुं, २.१, अम्, अमि पूर्वः |
वाचाम् = वाच्, स्त्री, ६.३, आम्, वर्णमेलनम् |
अन्+इदम् = अ, पुं, २.१, अम्, अमि पूर्वः |
उदयानाम् = अ, पुं, ६.३, आम्, ह्रस्वनद्यापो नुट्, नामि |
अपि = अव्ययम् |
कदा= अव्ययम् |
| | | | | |
देवम् = अ, पुं, २.१, अम्, अमि पूर्वः |
दर-दलित-नील+उत्पल-रुचिम् = इ, पुं, २.१, अम्, अमि पूर्वः |
तिङन्तप्रक्रिया | | | | |
दरी-दृश्ये = दरी+ दृश् ड्रिशिर्ँ प्रेक्षणे, भ्वादिः, परस्मैपदी, लट्, ३.१ |
समासाः, तद्धिताः, कृदन्ताः | | | |
परा-मृग्यम् = मृग्यस्य पारे अस्तीति, मध्यमपदलोपी क.धा |
व्रज-वधू-दृशाम् = व्रजस्य वध्वः ६तत्, तेषां दृशः ६तत्, तासाम् |
शश्वत्+ त्रि-भुवन-मनस्+हारि-वपुषम् = मनः हरतीति मनोहारी उपपद, त्रयाणां भुवनानां समाहारः त्रिभुवनम् द्विगुः, तस्य मनः ६तत्, तं शश्वत् हरतीति उपपद, हारी वपुः यस्य तम् समानाधिकरण बहुव्रीहिः |
अन्+आमृग्यम् = न आङ् मृग्यम् (प्रादि), नञ् तत्पुरुषः |
अन्+इदम् = न इदम् नञ् तत्पुरुषः |