Sunday, August 13, 2023

Srimad Bhagavatam XII.04 - 13 August 2023


॥ ॐ नमो भगवते वासुदेवाय ॥

Srimad Bhagavatam - Skandha XII.04, Sunday, 13 August 2023 - Pralaya or annihilation and its ramifications.

***

 The Four Categories of Universal Annihilation

Naimittika (Kalpa End of each Kalpa cycle of four epochs.) 

Prakritika - Bhagavan takes a break after 100 cycles  - Hiberation of Prakriti as Pradhana.

Nitya - The constant create-destroy cycle of Kaala or Time. 

Atyantika - When the Atma merges into Paramatma.

श्रीशुक उवाच
कालस्ते परमाण्वादिर्द्विपरार्धावधिर्नृप । कथितो युगमानं च श‍ृणु कल्पलयावपि ॥
चतुर्युगसहस्रं तु ब्रह्मणो दिनमुच्यते । स कल्पो यत्र मनवश्चतुर्दश विशाम्पते ॥
तदन्ते प्रलयस्तावान् ब्राह्मी रात्रिरुदाहृता । त्रयो लोका इमे तत्र कल्पन्ते प्रलयाय हि ॥ 
एष नैमित्तिक: प्रोक्त: प्रलयो यत्र विश्वसृक् । शेतेऽनन्तासनो विश्वमात्मसात्कृत्य चात्मभू: ॥
द्विपरार्धे त्वतिक्रान्ते ब्रह्मण: परमेष्ठिन: । तदा प्रकृतय: सप्त कल्पन्ते प्रलयाय वै ॥

T: Sage Shuka said: 
Hear oh, King, after hearing about epochs and their lengths, 
as well as the smallest units of time, 
About Brahma’s day and night, 
And the great dissolution.
A thousand times the four epochs pass,
In just Brahma’s single day!
His night is just as long, when  dissolution unravels.
Then, Bhagavan Narayana rests on the great snake,
Absorbing within himself all creation.
Brahma is in hibernation,
And all the worlds crumble in this cyclic reset.
The cosmic egg, from which all is born, is also gone. 
 
पर्जन्य: शतवर्षाणि भूमौ राजन् न वर्षति । तदा निरन्ने ह्यन्योन्यं भक्ष्यमाणा: क्षुधार्दिता: । क्षयं यास्यन्ति शनकै: कालेनोपद्रुता: प्रजा: ॥
सामुद्रं दैहिकं भौमं रसं सांवर्तको रवि: । रश्मिभि: पिबते घोरै: सर्वं नैव विमुञ्चति ॥
तत: संवर्तको वह्नि: सङ्कर्षणमुखोत्थित: । दहत्यनिलवेगोत्थ: शून्यान् भूविवरानथ ॥
उपर्यध: समन्ताच्च शिखाभिर्वह्निसूर्ययो: । दह्यमानं विभात्यण्डं दग्धगोमयपिण्डवत् ॥
तत: प्रचण्डपवनो वर्षाणामधिकं शतम् । पर: सांवर्तको वाति धूम्रं खं रजसावृतम् ॥
ततो मेघकुलान्यङ्ग चित्र वर्णान्यनेकश: । शतं वर्षाणि वर्षन्ति नदन्ति रभसस्वनै: ॥
तत एकोदकं विश्वं ब्रह्माण्डविवरान्तरम् ॥
तदा भूमेर्गन्धगुणं ग्रसन्त्याप उदप्लवे । ग्रस्तगन्धा तु पृथिवी प्रलयत्वाय कल्पते ॥


Hear now how this annihilation unfolds, step by step.
Rainless for a hundred years, the earth is famished.
Men eat men, and soon all life disappears.
The sun’s fiery tongues of rays drink up all oceans.
Adi Shesha (Sankarshana) now opens up his deadly mouth,
Spitting the all-consuming fire carried by winds to destroy matter.
Behold that sphere of life, burning like a ball of cow dung!
A hundred years thus, and all sky is a cloud of dust.
This will coalesce into a spectrum of clouds,
All of them rain so hard for a hundred years to drown everything.
The earth will have no fragrance,  all lie dead.

अपां रसमथो तेजस्ता लीयन्तेऽथ नीरसा: । ग्रसते तेजसो रूपं वायुस्तद्रहितं तदा ॥
लीयते चानिले तेजो वायो: खं ग्रसते गुणम् । स वै विशति खं राजंस्ततश्च नभसो गुणम् ॥
शब्दं ग्रसति भूतादिर्नभस्तमनुलीयते । तैजसश्चेन्द्रियाण्यङ्ग देवान् वैकारिको गुणै: ॥
महान् ग्रसत्यहङ्कारं गुणा: सत्त्वादयश्च तम् । ग्रसतेऽव्याकृतं राजन् गुणान् कालेन चोदितम् ॥
न तस्य कालावयवै: परिणामादयो गुणा: । अनाद्यनन्तमव्यक्तं नित्यं कारणमव्ययम् ॥

Fire consumes earth’s fragrance with all water. 
The air sucks it up in turn from fire.
The sky then consumes all air, and thus are the five elements become one.
It is the turn of Ahankara to eat up the sky and its sound, 
Rajas to eat up the senses, Sattva to eat up the gods.
Mahat steps up to eat up Ahankara, in turn eaten up by the three Gunas!
Prakriti then eats up the Gunas, and thus
The subtlest core of all holds creation in its being -the unmanifest, eternal and infallible cause.

न यत्र वाचो न मनो न सत्त्वं
तमो रजो वा महदादयोऽमी । न प्राणबुद्धीन्द्रियदेवता वा
न सन्निवेश: खलु लोककल्प: ॥
न स्वप्नजाग्रन्न च तत् सुषुप्तं
न खं जलं भूरनिलोऽग्निरर्क: । संसुप्तवच्छून्यवदप्रतर्क्यं तन्मूलभूतं पदमामनन्ति

This animated suspension of Prakriti is Pradhana. 
There are no words, no mind, no subtle or gross elements.
No Gunas, no intellect.
No cosmos of creation, No sleep-wake-dream cycles!
This indescribable void is all there is. But Pradhana holds all future creation within!
In this Prakritika Pralaya, the Lord and his creative energy lie quiet, beyond Time.

बुद्धीन्द्रियार्थरूपेण ज्ञानं भाति तदाश्रयम् । द‍ृश्यत्वाव्यतिरेकाभ्यामाद्यन्तवदवस्तु यत् ॥
दीपश्चक्षुश्च रूपं च ज्योतिषो न पृथग् भवेत् । एवं धी: खानि मात्राश्च न स्युरन्यतमाद‍ृतात् ॥
बुद्धेर्जागरणं स्वप्न: सुषुप्तिरिति चोच्यते । मायामात्रमिदं राजन् नानात्वं प्रत्यगात्मनि ॥
यथा जलधरा व्योम्नि भवन्ति न भवन्ति च । ब्रह्मणीदं तथा विश्वमवयव्युदयाप्ययात् ॥
सत्यं ह्यवयव: प्रोक्त: सर्वावयविनामिह । विनार्थेन प्रतीयेरन् पटस्येवाङ्ग तन्तव: ॥

The Absolute Truth alone creates and experiences through the senses and mind.
All the perceived differentiation is bound by cause and effect, thus impermanent!
Fire is in the lamp, in the eye that sees, and in the object that reflects the light.
Likewise, the Supreme is in the mind, senses, and sense-objects perceived. 
And yet, the Supreme Absolute Truth remains transcendent, unaffected!
Know, King, that our waking, dreaming and deep sleep states are all illusory! 
The world is formed like clouds coming together to make rain, only to disappear thereby!
The threads alone remain, even after the cloth is gone. So is the Root Cause!

न निरूप्योऽस्त्यणुरपि स्याच्चेच्चित्सम आत्मवत्
Know for sure that even an atom does not exist without Atma, consciousness!

न हि सत्यस्य नानात्वमविद्वान् यदि मन्यते । नानात्वं छिद्रयोर्यद्वज्ज्योतिषोर्वातयोरिव ॥
यथा हिरण्यं बहुधा समीयते नृभि: क्रियाभिर्व्यवहारवर्त्मसु । एवं वचोभिर्भगवानधोक्षजो
व्याख्यायते लौकिकवैदिकैर्जनै: ॥
यथा घनोऽर्कप्रभवोऽर्कदर्शितो ह्यर्कांशभूतस्य च चक्षुषस्तम: । 
एवं त्वहं ब्रह्मगुणस्तदीक्षितो ब्रह्मांशकस्यात्मन आत्मबन्धन: ॥
घनो यदार्कप्रभवो विदीर्यते चक्षु: स्वरूपं रविमीक्षते तदा । 
यदा ह्यहङ्कार उपाधिरात्मनो जिज्ञासया नश्यति तर्ह्यनुस्मरेत् ॥

Truth is one. It’s foolish to see the sky in a pot different from outside, the sun reflected in a pot different from the one in the sky, the air within us different from the air outside. The varieties of gold ornaments all stem from the same gold, as people have different likes. Alike is people’s differently perceived ideas of the one Absolute Truth. 
The sun, surrounded by a cloud, is darkened, as seen by the human eye, indeed no different from the sun! The Truth, clouded by one’s ego, is seen falsely.
The clouds can scatter, revealing the sun. Thus, the Jiva can perceive Bhagavan when ego is gone.

यदैवमेतेन विवेकहेतिना मायामयाहङ्करणात्मबन्धनम् । 
छित्त्वाच्युतात्मानुभवोऽवतिष्ठते तमाहुरात्यन्तिकमङ्ग सम्प्लवम् ॥

What is the final dissolution? Atyantika Pralaya!?
When the ego is destroyed by true knowledge and Bhagavan Achyuta. Paramatma is experienced!
No bondage of Atma in false ego. This is liberation.
 
नित्यदा सर्वभूतानां ब्रह्मादीनां परन्तप । उत्पत्तिप्रलयावेके सूक्ष्मज्ञा: सम्प्रचक्षते ॥
कालस्रोतोजवेनाशु ह्रियमाणस्य नित्यदा । परिणामिनामवस्थास्ता जन्मप्रलयहेतव: ॥
अनाद्यन्तवतानेन कालेनेश्वरमूर्तिना । अवस्था नैव द‍ृश्यन्ते वियति ज्योतिषामिव ॥
नित्यो नैमित्तिकश्चैव तथा प्राकृतिको लय: । आत्यन्तिकश्च कथित: कालस्य गतिरीद‍ृशी ॥
एता: कुरुश्रेष्ठ जगद्विधातुर्नारायणस्याखिलसत्त्वधाम्न: । 
लीलाकथास्ते कथिता: समासत: कार्त्स्‍न्येन नाजोऽप्यभिधातुमीश: ॥

The wise have said Brahma downward, everything is constantly
Passing through creation and destruction. This is inexorable, eternal. 
All change we see is Time and his creation-destruction effects.
Time is Bhagavan’s invisible agent at work always, imperceptible in movement like stars! 
Sage Shuka concludes this description of Pralaya by stating that this is indeed beyond precise description even by Brahma.
 
संसारसिन्धुमतिदुस्तरमुत्तितीर्षोर्नान्य: प्लवो भगवत: पुरुषोत्तमस्य । 
लीलाकथारसनिषेवणमन्तरेण पुंसो भवेद् विविधदु:खदवार्दितस्य ॥
पुराणसंहितामेतामृषिर्नारायणोऽव्यय: । नारदाय पुरा प्राह कृष्णद्वैपायनाय स: ॥
स वै मह्यं महाराज भगवान् बादरायण: । इमां भागवतीं प्रीत: संहितां वेदसम्मिताम् ॥
इमां वक्ष्यत्यसौ सूत ऋषिभ्यो नैमिषालये । दीर्घसत्रे कुरुश्रेष्ठ सम्पृष्ट: शौनकादिभि: ॥

Infernal fire engulfing one lost in the ocean of misery?
To cross this existence, there is but one boat.
Bhakti to Bhagavan. His delightful Leelas, oh how cherishable!
The great sage Nara-Narayana narrated all this to Narada first.
He taught it to my father, Sage Vyasa, who then taught it to me. 
This is as sacred as the four Vedas, this Bhagavatam that takes you beyond.
The Suta recounted it in Naimisharanya to worthy sages, and now I told you the same!