Halebid, 12th century CE.
महागणेशपञ्चरत्नमादरेण योऽन्वहं
प्रज्वलत्प्रभातके हृदि स्मरङ्गणेश्वरम् ।
अरोगतामदोषतां सुसाहितीं सुपुत्रतां
समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात् ॥ ६॥
यः whoever
अन्वहम् everyday
प्र-ज्वलति in the bright light
प्र-भातके of the morning
हृदि in his heart
स्मरन् remembers
महा-गणेश-पञ्च-रत्नम् This great Ganesha prayer
आदरेण with due reverence
गणेश्वरम् worshipping Lord Ganesha;
सः he
अभि+उपैति will surely attain
अचिरात् very soon.
अरोगताम् freedom from disease
अदोषताम् freedom from problems;
सुसाहितीम् talent in poetry,
सुपुत्रताम् good progeny
समाहितायुः a long life
अष्टभूतिम् and obtain the eight great treasures/powers.
॥ ॐ गं गणपतये नमः ॥