अकिञ्चनार्तिमार्जनं चिरन्तनोक्तिभाजनं
पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् ।
प्रपञ्चनाशभीषणं धनञ्जयादिभूषणं
कपोलदानवारणं भजे पुराणवारणम् ॥ ४ ॥
भजे पुराणवारणम् I worship that primordial Elephant God who is
अकिञ्चन+आर्ति-मार्जनम् the one who removes the distress of the destitute
चिरन्तन+उक्ति-भाजनम् who epitomises the declarations of the Vedas
पुर+अरि-पूर्व-नन्दनम् who is the first son of Lord Shiva who destroyed the Tripura
सुर+अरि-गर्व-चर्वणम् who destroys the arrogance of the demons
प्रपञ्च-नाश-भीषणम् who can be the Apocalypse of creation
धनञ्जय+आदि-भूषणम् who adorns the gods like Agni
कपोल-दान-वारणम् who is using his trunk to wipe off the musth dripped by his elephant cheeks.
॥ ॐ गं गणपतये नमः ॥