Thursday, September 4, 2025

श्रीगणेशपञ्चरत्नम् - ५


नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं
अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् ।
हृदन्तरे निरन्तरं वसन्तमेव योगिनां
तमेकदन्तमेकमेव चिन्तयामि सन्ततम् ॥ ५ ॥  

चिन्तयामि सन्ततम्  I meditate constantly
तम्  on him
एकम् alone
एव  indeed
एकदन्तम् who is single-tusked

and

नितान्त-कान्त-दन्त-कान्तिम्  who is lustrous in the endless sparkle of his tusk,
अन्तक+अन्तक+आत्मजम्  who is the son of Shiva who ended the power of Yama towards his devotee,
अचिन्त्य-रूपम् who is of unimaginable form,
अन्तहीनम् who is endless,
अन्तरायकृन्तनम् who cuts down impediments;
एव indeed
निरन्तरम् constantly
वसन्तम् dwelling
हृदन्तरे - in the hearts 
योगिनाम् of great ascetics.



॥ ॐ गं गणपतये नमः ॥