नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं
अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् ।
हृदन्तरे निरन्तरं वसन्तमेव योगिनां
तमेकदन्तमेकमेव चिन्तयामि सन्ततम् ॥ ५ ॥
चिन्तयामि सन्ततम् I meditate constantly
तम् on him
एकम् alone
एव indeed
एकदन्तम् who is single-tusked
and
नितान्त-कान्त-दन्त-कान्तिम् who is lustrous in the endless sparkle of his tusk,
अन्तक+अन्तक+आत्मजम् who is the son of Shiva who ended the power of Yama towards his devotee,
अचिन्त्य-रूपम् who is of unimaginable form,
अन्तहीनम् who is endless,
अन्तरायकृन्तनम् who cuts down impediments;
एव indeed
निरन्तरम् constantly
वसन्तम् dwelling
हृदन्तरे - in the hearts
योगिनाम् of great ascetics.
॥ ॐ गं गणपतये नमः ॥