Click on the image to open:
शृङ्गीसुवर्णरुचिपिञ्जरितैकभागान्यङ्गेषु देव तव भूषणमौक्तिकानि।
प्रत्यक्षयन्ति भवतः प्रतिरोमकूपविश्रान्तसान्द्रजगदण्डसहस्रशोभाम् ॥३१॥
T: Oh, Śrī Varadarāja, the pearls embedded in the purest, brilliant gold ornaments on Your body reflect their yellow-red lustre and give us a glimpse of the multitude of universes which are hidden in each of Your hair pores in their full glory!
Explanation: In each of the hair pores of the Supreme Lord's body is hidden a universe (ब्रह्माण्ड). That's why He is extolled as Akhilāṇḍa-Koṭi-Brahmāṇḍa-Nāyaka - the Supreme Lord of all the multitude of universes. 
Here, in Lord Śrī Varadarāja's divine, auspicious form, a multitude of pearls are embedded in the various golden ornaments. The pearls are naturally white but now they are shining in a mix of white-yellow-red golden hues, reflecting the light and colour of their surrounding decorations. ते चाण्डकापाले रजतं च सुवर्णं चाभवताम् । तद्यद्रजतं सेयं पृथिवी यत्सुवर्णं सा द्यौः ... this Vedic assertion has been kept in mind by the poet while composing this stanza.
| व्याकरणांशाः | 
| मूलम् |  |  |  |  | 
| शृङ्गीसुवर्णरुचिपिञ्जरितैकभागान्यङ्गेषु देव तव भूषणमौक्तिकानि। | 
| प्रत्यक्षयन्ति भवतः प्रतिरोमकूपविश्रान्तसान्द्रजगदण्डसहस्रशोभाम् ॥३१॥ | 
| पदच्चेदः |  |  |  |  |  | 
| शृङ्गी-सुवर्ण-रुचि-पिञ्जरित-एक-भागानि, अङ्गेषु, देव, तव, भूषण-मौक्तिकानि,प्रत्यक्षयन्ति, भवतः, प्रति-रोम-कूप-विश्रान्त-सान्द्र-जगत्- अण्ड-सहस्र-शोभाम् | 
| सन्धयः |  |  |  |  |  | 
| पिञ्जरित+एक =वृद्धिरेचि | 
| भागानि+अङ्गेषु=इको यणचि | 
| प्रति+अक्षयन्ति=इको यणचि | 
| भवतः= ससजुषो रूः, खरवसानयोर्विसर्जनीयः | 
| जगत्+अण्ड= झलां जशोऽन्ते | 
| आकाङ्क्षा-अन्वयः |  |  |  |  | 
| देव! तव अङ्गेषु शृङ्गी-सुवर्ण-रुचि-पिञ्जरित-एक-भागानि भूषण-मौक्तिकानि भवतः प्रति-रोम-कूप-विश्रान्त-सान्द्र-जगत्- अण्ड-सहस्र-शोभाम् प्रत्यक्षयन्ति | 
| Oh, Lord! the pearls embedded and thus forming a part of the various purest gold ornaments on Your body reflect the white-yello-gold admixture of their hues and reveal Your glory as the mutitude of universes that reside in each of Your hair pores! | 
| सुबन्तप्रक्रिया |  |  |  |  | 
| शृङ्गी-सुवर्ण-रुचि-पिञ्जरित-एक-भागानि-अङ्गेषु = अ नपुं, ७.३, सुप्, बहुवचने झल्येत्, आदेशप्रत्यययोः | 
| देव= अ, पुं, १.१ सम्बोधनम्, सुँ. एङ्ह्रस्वात्सम्बुद्धेः | 
| तव = युष्मद्, ६.१, ङस्, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः | 
| भूषण-मौक्तिकानि = अ, नपुं, १.३, जस्, जश्शसोः शिः, नपुंसकस्य झलचः, सर्वनामस्थाने चासम्बुद्धौ | 
| भवतः= त्, ६.१, ङस्, ससजुषो रुः, खरवसानयोर्गविसर्जनीयः | 
| प्रति-रोम-कूप-विश्रान्त-सान्द्र-जगत्- अण्ड-सहस्र-शोभाम्, आ, स्त्री, २.१, अम्, अमि पूर्वः | 
| तिङन्तप्रक्रिया |  |  |  |  | 
| प्रत्यक्षयन्ति= प्र+अक्ष्, भ्वादि, परस्मैपदी, णिजन्ते, लट्, प्रथपुरुषः, बहुवचनम् | 
| समासाः, तद्धिताः, कृदन्ताः |  |  |  |  | 
| शृङ्गी-सुवर्ण-रुचि-पिञ्जरित-एक-भागानि-अङ्गेषु = शृङ्गी च सुवर्णं च, द्वन्द्वः, शृङ्गीसुवर्णमिव रुचिः पिञ्जरितः, उपमानकर्मधारयः, तस्य एकभागानि षष्ठीतत्पुरुषः | 
| भूषण-मौक्तिकानि = भूषणस्य मौक्तिकानि, षष्ठीतत्पुरुषः | 
| प्रति-रोम-कूप-विश्रान्त-सान्द्र-जगत्- अण्ड-सहस्र-शोभाम्= रोमस्य कूपः. षष्ठीतत्पुरुषः, रोमकूपः, रोपकूपः, प्रतिरोमकूपम् अव्ययीभावः, तस्मिन् विश्रान्तम् सप्तमीतत्पुरुषः, विश्रान्तं सान्द्रं जगत् कर्मधारयः, तस्य अण्डं सहस्रम् (कर्मधारयः), षष्ठीतत्पुरुषः, तस्य शोभा, षष्ठीतत्पुरुषः, ताम् |