| व्याकरणांशाः | 
| मूलम् |  |  |  |  | 
| सर्वातिशायिसहजद्युतिभूषितस्य विश्वैकनायक विभूषणधारणं ते । | 
| आबद्धसौहृदमपारसुखाम्बुराशेर्वीक्षे तवैव विषयादिकुतूहलेन ॥ | 
| पदच्चेदः |  |  |  |  |  | 
| सर्व-अतिशायि-सहज-द्युति-भूषितस्य, विश्व-एक-नायक, विभूषण-धारणम्, ते, आ-बद्ध-सौहृदम्, अपार-सुख-अम्बु-राशेः, वीक्षे, तव, एव, विषय-आदि-कुतूहलेन | 
| सन्धयः |  |  |  |  |  | 
| विश्व-एक+नायक = वृद्धिरादैच् | 
| विभूषण-धारणम् = मोऽनुस्वारः | 
| अपार-सुख+अम्बु-राशेः = अकः सवर्णे दीर्घः | 
| राशेः+वीक्षे = ससजुषो रुः | 
| तव + एव = वृद्धिरादैच् | 
| आकाङ्क्षा-अन्वयः |  |  |  |  | 
विश्व-एक-नायक! सर्व-अतिशायि-सहज-द्युति-भूषितस्य ते विभूषण-धारणम्, अपार-सुख-अम्बु-राशेः  तव आ-बद्ध-सौहृदम् विषय-आदि-कुतूहलेन एव (इति) वीक्षे
 
  | 
Oh supreme Lord of all creation, Śrī Varadarāja, with Your form endowed with  a natural glow excelling the luminosity of all things in the universe, Your  wearing ornaments is similar I see to Your delighting in the company of Your  dear ones like Gopis, in spite of Your nature which is the ocean of supreme bliss (merely a Leela sport imitating man's material desires). | 
| सुबन्तप्रक्रिया |  |  |  |  |  | 
| सर्व-अतिशायि-सहज-द्युति-भूषितस्य = अ, पुं, ६.१, ङस्, टाङासिङसामिनात्स्याः | 
| विश्व-एक-नायक = अ, पुं, १.१ सम्बोधनम्, ऍङ्ह्रस्वात् सम्बुद्धेः | 
| विभूषण-धारणम्, आ-बद्ध-सौहृदम्- अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः | 
| ते = युष्मद्, पुं, ६.१, युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ, तेमयावेकवचनस्य | 
अपार-सुख-अम्बु-राशेः= इ, पुं, ६.१, ङस्, घेर्ङिति, ङसिण्गसोश्च, ससजुषो रुः,  खरवसानयोर्विसर्जनीयः | 
| तव = युष्मद्, ६.१, ङस्, युष्मदस्मद्भ्यां ङ सोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः | 
| एव = अव्ययम् | 
| विषय-आदि-कुतूहलेन= अ नपुं, ३.१, टा, टाङासिङसामिनात्स्याः | 
| तिङन्तप्रक्रिया |  |  |  |  |  | 
वीक्षे = वि+ईक्षे, ईक्ष्, भ्वादि, आत्मनेपदी, लट्, उत्तमपुरुषः, एकवचनम्  |  |  |  |  |  | 
| समासाः, तद्धिताः, कृदन्ताः |  |  |  |  | 
सर्व-अतिशायि-सहज-द्युति-भूषितस्य= सर्वेषां अतिशायिन्, सर्वातिशायिश्च, सहजा, द्युतिः,  कर्मधारयः, त्या भूषितः, तृतीयातत्पुरुषः, तस्य | 
| एकः नायकः कर्मधारयः, विश्वस्य एकनायकः षष्ठीतत्पुरुषः, हे | 
| विभूषण-धारणम् = विशिष्टं भूषणम्, कर्मधारयः, तेषां धारणम् षष्ठीतत्पुरुषः, तम् | 
अपार-सुख-अम्बु-राशेः= अम्बोः राशिः, षष्ठीतत्पुरुषः, अपारं सुखम्, कर्मधारयः,  अपारसुखमेव अम्बुराशिः, अवधारणकर्मधारयः | 
| सुहृदेन आबद्धम्, तृतीयातत्पुरुषः | 
| विषयादेः कुतूहलम्, तेन - षष्ठीतत्पुरुषः |