Thursday, February 20, 2025

Sri Krishna Karnamritam 1.24





॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 
शिशिरीकुरुते कदा नु नः
शिखिपिञ्छाभरणः शिशुर्दृशोः । 
युगलं विगलन्मधुद्रव-
स्मितमुद्रामृदुना मुखेन्दुना ॥१.२४॥  
Meaning: Oh, when indeed will that tender child, the Lord Śrīkṛṣṇa, wearing the peacock feather crown, oozing honeyed sweetness with delicate smiles from His moon-like face, cool like winter's dew our pairs of eyes?

व्याकरणांशाः
शिशिरीकुरुते कदा नु नः
शिखिपिञ्छाभरणः शिशुर्दृशोः ।
युगलं विगलन्मधुद्रव-
स्मितमुद्रामृदुना मुखेन्दुना ॥१.२४॥
शिशिरीकुरुते, कदा, नु, नः, शिखि-पिञ्छ+आभरणः, शिशुः, दृशोः, युगलम्, विगलत्+मधुद्रव-स्मित-मुद्रा-मृदुना, मुख+इन्दुना
सन्धयः
नः, शिखि-पिञ्छ+आभरणः, दृशोः= ससजुषो रुः & खरवसानयोर्विसर्जनीयः
पिञ्छ+आभरणः= अकः सवर्णे दीर्घः
शिशुः+दृशोः = ससजुषो रुः
विगलत्+मधुद्रव= झलां जशोऽन्ते & यरोऽनुनासिकेऽनुनासिको वा
मुख+इन्दुना = आद्गुणः
आकाङ्क्षा-अन्वयः
कदा नु नः दृशोः युगलम् शिखि-पिञ्छ+आभरणः शिशुः विगलत्+मधुद्रव-स्मित-मुद्रा-मृदुना मुख+इन्दुना शिशिरीकुरुते ?
Oh, when indeed will that tender child, the Lord Śrīkṛṣṇa, wearing the peacock feather crown, oozing honeyed sweetness with delicate smiles from His moon-like face, cool like winter's dew our pairs of eyes?
सुबन्तप्रक्रिया
कदा = अव्ययम्
नु = अव्ययम्
नः = अस्मद्, पुं, ६.३, आम्, युषम्दस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ, बहुवचनस्य वस्न्नसौ स्तः
शिखि-पिञ्छ+आभरणः= अ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
शिशुः= उ, पुं, १.१, सुँ, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
दृशोः = श्, मपुं, ६.२, ओस्, वर्णमेलनम्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
युगलम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
विगलत्+मधुद्रव-स्मित-मुद्रा-मृदुना= उ, पुं, ३.१, टा, आङो नास्त्रियाम्
मुख+इन्दुना= उ, पुं, ३.१, टा, आङो नास्त्रियाम्
तिङन्तप्रक्रिया
शिशिरीकुरुते = नामधातुः, डुकृञ् करणे, तनादिः, आत्मनेपदी (उभय), लट्, १.१
समासाः, तद्धिताः, कृदन्ताः
शिखि-पिञ्छ+आभरणः= शिखेः पिन्छः ६तत्, शिखिपिञ्छः आभरणः यस्य सः समानाधिकरणबहुव्रीहिः
विगलत्+मधुद्रव-स्मित-मुद्रा-मृदुना= मधुद्रवः विगलितः येन सः, ३बहुव्रीहिः, स्मिता मुद्रा यस्य सः बहुव्रीहिः, विगलत्मधुद्रवः च स्मितमुद्रा च यस्य सः बहुव्रीहिः, सः मृदुः क.धा, तेन
मुख+इन्दुना= मुखं इन्दुरिव उपमानोत्तरपदम्, तेन
॥ हरिः ॐ तत् सत् ॥


Wednesday, February 19, 2025

Sri Krishna Karnamritam 1.23





॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 
सार्धं समृद्धैरमृतायमानै-
राध्मायमानैर्मुरलीनिनादैः । 
मूर्धाभिष्क्तं मधुराकृतीनां  
बालं कदा नाम विलोकयिष्ये ॥ १.२३ ॥    
Meaning: Oh, when indeed will I behold that young lad, the Lord Śrīkṛṣṇa, along with His overflowing, rich and nectarine, sounds of the flute blown by Him, drenched in the love of the damsels of Vraja!?

व्याकरणांशाः
सार्धं समृद्धैरमृतायमानै-
राध्मायमानैर्मुरलीनिनादैः ।
मूर्धाभिष्क्तं मधुराकृतीनां
बालं कदा नाम विलोकयिष्ये ॥ १.२३ ॥
सार्धम्, समृद्धैः, अमृतायमानैः, आध्मायमानैः, मुरलीनिनादैः, मूर्धाभिष्क्तम्, मधुराकृतीनाम्, बालम्, कदा, नाम, विलोकयिष्ये
सन्धयः
सार्धम्, मूर्धाभिष्क्तम्, मधुराकृतीनाम्, बालम् = मोऽनुस्वारः
समृद्धैः+अमृतायमानैः+आध्मायमानैः+मुरलीनिनादैः = ससजुषो रुः
मूर्धा+अभिष्क्तम्, मधुर+अकृतीनाम् = अकः सवर्णे दीर्घः
आकाङ्क्षा-अन्वयः
कदा नाम समृद्धैः अमृतायमानैः आध्मायमानैः मुरलीनिनादैः सार्धं मधुराकृतीनाम् मूर्धाभिष्क्तम् बालम् विलोकयिष्ये
Oh, when indeed will I behold that young lad, the Lord Śrīkṛṣṇa, along with His overflowing, rich and nectarine, sounds of the flute blown by Him, drenched in the love of the damsels of Vraja!?
सुबन्तप्रक्रिया
सार्धम् = अव्ययम्
समृद्धैः = अ, पुं, ३.३, भिस्, अतो भिस ऐस्, वृद्धिरेचि, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
अमृतायमानैः= अ, पुं, ३.३, भिस्, अतो भिस ऐस्, वृद्धिरेचि, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आध्मायमानैः= अ, पुं, ३.३, भिस्, अतो भिस ऐस्, वृद्धिरेचि, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
मुरलीनिनादैः= अ, पुं, ३.३, भिस्, अतो भिस ऐस्, वृद्धिरेचि, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
मूर्धाभिष्क्तम् = अ, पुं, २.१, अम्, अमि पूर्वः
मधुराकृतीनाम् = कृति, इ, स्त्री, ६.३, आम्, ह्रस्व्रनद्यापो नुट्, नामि
बालम्= अ, पुं, २.१, अम्, अमि पूर्वः
कदा = अव्ययम्
नाम = अव्ययम्
तिङन्तप्रक्रिया
विलोकयिष्ये = वि + लोकृँ भाषायाम्, चुरादिः, आत्मनेपदी (उभय), लृट्, ३.१
समासाः, तद्धिताः, कृदन्ताः
अमृतायमानैः= अमृतायति इति नामदातुः, शानच् कृदन्तः
आध्मायमानैःआण्ग्+ध्मा, कर्मणि, शानच् कृदन्तः
मुरलीनिनादैः= मुरलेः निनादः (नि+नद+पक्षे घञ्), तैः, ६तत्
मूर्धाभिष्क्तम् = मूर्धनि अभिषिक्तः, तम्, ७तत्
मधुराकृतीनाम् = मधुराः कृतयः, तासाम्, क.धा
॥ हरिः ॐ तत् सत् ॥


Tuesday, February 18, 2025

Sri Krishna Karnamritam 1.22





॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 
विचित्रपत्राङ्कुरशालिबाला-
स्तनान्तरं मौनिमनोऽन्तरं वा ।
अपास्य वृन्दावनपादपास्य-
मुपास्यमन्यन्न विलोकयामः ॥ १.२२ ॥    
Meaning: We do not see anything suitable to focus on for assisting us in the contemplation of our Lord Śrī Kṛṣṇa other than the variously charmingly unguented and perfumed bosoms (cleavages) of the damsels of Vraja, or the minds of contemplative ascetics meditating on the Lord, or the shaded canopies of the trees in Vraja as suitable abodes of our Lord!

व्याकरणांशाः
विचित्रपत्राङ्कुरशालिवाला-
स्तनान्तरं मौनिमनोऽन्तरं वा ।
अपास्य वृन्दावनपादपास्य-
मुपास्यमन्यन्न विलोकयामः ॥ १.२२ ॥
विचित्र-पत्र+अङ्कुर-शालि-बाला-स्तन+अन्तरम्, मौनि-मनस्+अन्तरम्, वा, अपास्य, वृन्दा-वन-पादप+आस्यम्, उपास्यम्, अन्यत्, न, विलोकयामः
सन्धयः
पत्र+अङ्कुर, स्तन+अन्तरम्, पादप+आस्यम् = अकः सवर्णे दीर्घः
मनस्+अन्तरम् = ससजुषो रुः, अतो रोरप्लुतादप्लुते, एङः पदान्तादति
अन्तरम्= मोऽनुस्वारः
विलोकयामः = ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आकाङ्क्षा-अन्वयः
विचित्र-पत्र+अङ्कुर-शालि-बाला-स्तन+अन्तरम् मौनि-मनस्+अन्तरम् वा अपास्य वृन्दा-वन-पादप+आस्यम् उपास्यम्न्य अन्त्यत् न विलोकयामः

सुबन्तप्रक्रिया
विचित्र-पत्र+अङ्कुर-शालि-बाला-स्तन+अन्तरम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
मौनि-मनस्+अन्तरम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
वा = अव्ययम्
अपास्य = अव्ययम्
वृन्दा-वन-पादप+आस्यम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
उपास्यम्= अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
अन्यत् = अव्ययम्
न = अव्ययम्
तिङन्तप्रक्रिया
विलोकयामः = वि+ लोकृँ भाषायाम्, चुरादिः, परस्मै(उभय)पदी, सकर्मकः, लट्, ३.३
समासाः, तद्धिताः, कृदन्ताः
विचित्र-पत्र+अङ्कुर-शालि-बाला-स्तन+अन्तरम् = विचित्रम् पत्रस्य अङ्कुरम्(६तत्) क.धा, तेन यिक्तम् (शालिन् तद्धितः), शालीनि बालानां स्तनानि ६तत्, क.धा, तस्मात् अन्तरम् मयूरव्यंसकादि
मौनि-मनस्+अन्तरम्= मौनिनां मनः ६तत्, तस्मात् अन्तरम्, मयूरव्यंसकादि
वृन्दा-वन-पादप+आस्यम्= वृन्दायाः वनम् ६तत्, वनस्य पादपः ६तत्, तस्य आस्यम् ६तत्
उपास्यम्= उप आस्यम् प्रादि
॥ हरिः ॐ तत् सत् ॥




Monday, February 17, 2025

Sri Krishna Karnamritam 1.21




॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 
स्तोकस्तोकनिरुध्यमानमृदुलप्रस्यन्दिमन्दस्मितं
प्रेमोद्भेदनिरर्गलप्रसृमरप्रव्यक्तरोमोद्गमम् ।  
श्रोतृश्रोत्रमनोहरव्रजवधूलीलामिथोजल्पितम्    
मिथ्यास्वापमुपास्महे भगवतः क्रीडानिमीलदृशोः॥ १.२१ ॥ 
Meaning: We worship the Lord Śrīkṛṣṇa's form with that delicate smile stifled little by little with great difficulty, but His mood is exposed by the obvious spreading of thrill all over His body owing to the stream of amorous feelings welling up. At the same time, His ears are filled with beautiful conversations in whispers by Gopis of His sport, with eyes half-closed in His fake act of sleep!

व्याकरणांशाः
स्तोकस्तोकनिरुध्यमानमृदुलप्रस्यन्दिमन्दस्मितं
प्रेमोद्भेदनिरर्गलप्रसृमरप्रव्यक्तरोमोद्गमम् ।
श्रोतृश्रोत्रमनोहरव्रजवधूलीलामिथोजल्पितम्
मिथ्यास्वापमुपास्महे भगवतः क्रीडानिमीलदृशोः॥ १.२१ ॥
स्तोक-स्तोक-निरुध्यमान-मृदुल-प्रस्यन्दि-मन्दस्मितम्, प्रेम+उद्+भेद-निरर्गल-प्रसृमर-प्रव्यक्त-रोम+उद्गमम्, श्रोतृ-श्रोत्र-मनोहर-व्रज-वधू-लीला-मिथस्+जल्पितम्, मिथ्या-स्वापम्, उपास्महे, भगवतः, क्रीडा-निमील-दृशोः
सन्धयः
प्रेम+उद्, रोम+उद्गमम्= आद्गुणः
मिथस्+जल्पितम् = ससजुषो रुः, हशि च, आद्गुणः
आकाङ्क्षा-अन्वयः
भगवतः स्तोक-स्तोक-निरुध्यमान-मृदुल-प्रस्यन्दि-मन्दस्मितम् प्रेम+उद्+भेद-निरर्गल-प्रसृमर-प्रव्यक्त-रोम+उद्गमम् श्रोतृ-श्रोत्र-मनोहर-व्रज-वधू-लीला-मिथस्+जल्पितम् क्रीडा-निमील-दृशोः मिथ्या-स्वापम् (रूपम्) उपास्महे
We worship the Lord Śrīkṛṣṇa's form with that delicate smile stifled little by little with great difficulty, but His mood exposed by the obvious spreading of thrill all over His body owing to the stream of amorous feelings welling up while His ears are filled with beautiful conversations in whispers by Gopis of His sport, with eyes half-closed inHis fake act of sleep!
सुबन्तप्रक्रिया
स्तोक-स्तोक-निरुध्यमान-मृदुल-प्रस्यन्दि-मन्दस्मितम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
प्रेम+उद्+भेद-निरर्गल-प्रसृमर-प्रव्यक्त-रोम+उद्गमम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
श्रोतृ-श्रोत्र-मनोहर-व्रज-वधू-लीला-मिथस्+जल्पितम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
मिथ्या-स्वापम् = अ, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
भगवतः = त्, पुं, ६.१, ङस्, वर्णमेलनम्
क्रीडा-निमील-दृशोः = श्, नप्ं, ६.२, ओस्, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
तिङन्तप्रक्रिया
उपास्महे = उप+आसँ उपवेशने, अदादिः, आत्मनेपदी, लट्, ३.३
समासाः, तद्धिताः, कृदन्ताः
स्तोक-स्तोक-निरुध्यमान-मृदुल-प्रस्यन्दि-मन्दस्मितम् = स्तोकम् निरुध्यमानम् (नि+रुणद्धि, शानच् कृ १.१) क.धा, मृदुलं, प्रस्यन्दि मन्दम् स्मितम् क.धा, यस्य तस्य रूपम् बहुव्रीहिः, ६तत्
प्रेम+उद्+भेद-निरर्गल-प्रसृमर-प्रव्यक्त-रोम+उद्गमम् =प्रेमस्य उद्भेम् ६तत्, तेन ३तत् निरर्गलम् प्रसृमरम् प्रव्यक्तम् रोमस्य उद्गमम्(६तत्), क.धा, यस्य तस्य रूपम् बहुव्रीहिः, ६तत्
श्रोतृ-श्रोत्र-मनोहर-व्रज-वधू-लीला-मिथस्+जल्पितम् = श्रोतुः श्रोत्रे ६तत्, तयोः मनोहरम् व्रजस्य वधूनां (६तत्), जल्पितम् ६तत्, लीलायाः ६तत् मिथस् जल्पितम् क.धा, यस्य तस्य रूपम् बहुव्रीहिः, ६तत्
मिथ्या-स्वापम् = मिथ्या (अव्ययम्) स्वापः क.धा, यस्य तस्य रूपम् बहुव्रीहिः, ६तत्
क्रीडा-निमील-दृशोः = क्रीडया निमीलितौ ३तत्, दृशौ क.धा, तयोः
॥ हरिः ॐ तत् सत् ॥


Sunday, February 16, 2025

Sri Krishna Karnamritam 1.20






॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

 कलक्वणितकङ्कणं करनिरुद्धपीताम्बरं
क्रमप्रसृतकुन्तलं कलितबर्हभूषं विभोः ।  
पुनःप्रसृतिचापलं प्रणयिनीभुजायन्त्रितं
मम स्फुरतु मानसे मदनकेलिशय्योत्थितम् ॥ १.२० ॥ 
Meaning: The coy tinkling of bracelets, the slipping yellow garment checked by hand, His dark locks being arranged into order, His crown of peacock feathers, restrained by the embrace of His beloved, yet attempting to rise from His love-couch, may the Lord Śrīkṛṣṇa's form manifest in my mind!

व्याकरणांशाः
कलक्वणितकङ्कणं करनिरुद्धपीताम्बरं
क्रमप्रसृतकुन्तलं कलितबर्हभूषं विभोः ।
पुनःप्रसृतिचापलं प्रणयिनीभुजायन्त्रितं
मम स्फुरतु मानसे मदनकेलिशय्योत्थितम् ॥ १.२० ॥
कल-क्वणित-कङ्कणम्, कर-निरुद्ध-पीताम्बरम्, क्रम-प्रसृत-कुन्तलम्, कलित-बर्ह-भूषम्, विभोः, पुनः+प्रसृत-चापलम्, प्रणयिनी-भुज+आयन्त्रितम्, मम, स्फुरतु, मानसे, मदन-केलि-शय्या+उद्+स्थितम्
सन्धयः
कल-क्वणित-कङ्कणम्, कर-निरुद्ध-पीताम्बरम्, क्रम-प्रसृत-कुन्तलम्, कलित-बर्ह-भूषम्, विभोः, पुनः+प्रसृत-चापलम्, प्रणयिनी-भुज+आयन्त्रितम्, मम, स्फुरतु, मानसे, मदन-केलि-शय्या+उद्+स्थितम्
कल-क्वणित-कङ्कणम्, कर-निरुद्ध-पीताम्बरम्, क्रम-प्रसृत-कुन्तलम्, कलित-बद्ध-भूषम्, पुनः+प्रसृत-चापलम्, प्रणयिनी-भुज+आयन्त्रितम्= मोऽनुस्वारः
पुनः+प्रसृत= खरवसानयोर्विसर्जनीयः
भुज+आयन्त्रितम्= अकः सवर्णे दीर्घः
शय्या+उद् = आद्गुणः
उद्+स्थितम्= उदश् स्थास्तम्भोः पूर्वस्य
आकाङ्क्षा-अन्वयः
कल-क्वणित-कङ्कणम् कर-निरुद्ध-पीताम्बरम् क्रम-प्रसृत-कुन्तलम् कलित-बद्ध-भूषम् पुनः+प्रसृत-चापलम् प्रणयिनी-भुज+आयन्त्रितम् मदन-केलि-शय्या+उद्+स्थितम् विभोः (रूपम्) मम मानसे स्फुरतु
The coy tinkling of bracelets, the slipping yellow garment checked by hand, His dark locks being arranged into order, His crown of peacock feathers, restrained by the embrace of His beloved, yet attempting to rise from His love-couch, may the Lord Śrīkṛṣṇa's form manifest in my mind!
सुबन्तप्रक्रिया
कल-क्वणित-कङ्कणम् = अ,नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
कर-निरुद्ध-पीताम्बरम्= अ,नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
क्रम-प्रसृत-कुन्तलम्= अ,नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
कलित-बर्ह-भूषम्= अ,नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
विभोः = उ, पुं, ६.१, ङस्, शेषो घ्यसखि, घेर्ङिति, ङसिङसोश्च, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
पुनः+प्रसृत-चापलम्= अ,नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
प्रणयिनी-भुज+आयन्त्रितम्= अ,नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
मम = युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
मानसे = अ, नपुं, ७.१, ङि, वर्णमेलनम्
मदन-केलि-शय्या+उद्+स्थितम् = अ,नपुं, १.१, सुँ, अतोऽम्, अमि पूर्वः
तिङन्तप्रक्रिया
स्फुरतु= स्फुरँ सञ्चलने, तुदादिः, परस्मैपदी, अकर्मकः, लोट्, १.१
समासाः, तद्धिताः, कृदन्ताः
कल-क्वणित-कङ्कणम् = कलं क्वणितम् कङ्कणम् क.धा, यस्य तत् उपमानबहुव्रीहिः
कर-निरुद्ध-पीताम्बरम्= = करेण निरुद्धः ३तत्, निरुद्धः पीताम्बरः क.धा, यस्य तत् उपमानबहुव्रीहिः
क्रम-प्रसृत-कुन्तलम्= क्रमेण प्रसृतम् ३तत्, प्रसृतं कुन्तलम् क.धा, यस्य तत् उपमानबहुव्रीहिः
कलित-बर्ह-भूषम्= कलितम्, बर्हस्य भूषम् (६तत्) क.धा, यस्य तत् उपमानबहुव्रीहिः
पुनः+प्रसृत-चापलम्= पुनः प्रसृतम् क.धा, प्रसृतस्य चापलम् ६तत् यस्य तत् उपमानबहुव्रीहिः
प्रणयिनी-भुज+आयन्त्रितम्= प्रणयिन्या ३तत् आयन्त्रितम् भुजम् (क. धा), यस्य तत् उपमानबहुव्रीहिः
मदन-केलि-शय्या+उद्+स्थितम् = मदनस्य केलिः ६तत्, तस्य शय्या ६तत्, शय्यायाः उद् स्थितम् (क.धा) ५तत् , यस्य तत् उपमानबहुव्रीहिः
॥ हरिः ॐ तत् सत् ॥


Saturday, February 15, 2025

Sri Krishna Karnamritam 1.19





॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

आमुग्धमर्धनयनाम्बुजचुम्ब्यमान-
हर्षाकुलव्रजवधूमधुराननेन्दोः ।
आरब्धवेणुरवमात्तकिशोरमूर्ते-
राविर्भवन्तु मम चेतसि केऽपि भावाः ॥१.१९॥    
Meaning: May these images and emotions thus arise in my mind: with those innocently half-closed lotus-like eyes,  Lord Śrī Kṛṣṇa,, who has assumed this child-like form, as He seems to fill them with delight kissing with His eyes the faces joyous moon-like upturned faces of the damsels of Vraja, thrilled as He has begun to play His flute!

व्याकरणांशाः
आमुग्धमर्धनयनाम्बुजचुम्ब्यमान-
हर्षाकुलव्रजवधूमधुराननेन्दोः ।
आरब्धवेणुरवमात्तकिशोरमूर्ते-
राविर्भवन्तु मम चेतसि केऽपि भावाः ॥१.१९॥
आमुग्धम्, अर्ध-नयन+अम्बुज-चुम्ब्यमान-हर्ष+आकुल-व्रज-वधू-मधुर+अनन+इन्दोः, आरब्ध-वेणु-रवम्-आत्त-किशोर-मूर्तेः,आविर्भवन्तु, मम, चेतसि, के, अपि, भावाः
सन्धयः
नयन+अम्बुज, हर्ष+आकुल, मधुर+अनन= अकः सवर्णे दीर्घः
अनन+इन्दोः= आद्गुणः
इन्दोः, आरब्ध-वेणु-रवम्-आत्त-किशोर-मूर्तेः,भावाः = ससजुषो रुः, खरवसानयोर्विसर्जनीयः
के+अपि = एङः पदान्तादति
आविस्+भवन्तु = ससजुषो रुः
आकाङ्क्षा-अन्वयः
आमुग्धम् अर्ध-नयन+अम्बुज-चुम्ब्यमान-हर्ष+आकुल-व्रज-वधू-मधुर+आनन+इन्दोः आरब्ध-वेणु- -आत्त-किशोर-मूर्तेः के अपि भावाः मम चेतसि आविर्भवन्तु
May these images and emotions thus arise in my mind: with those innocently half-closed lotus-like eyes,  Lord Śrī Kṛṣṇa,, who has assumed this child-like form, as He seems to fill them with delight kissing with His eyes the faces joyous moon-like upturned faces of the damsels of Vraja, thrilled as He has begun to play His flute!
सुबन्तप्रक्रिया
आमुग्धम् = आङ्+मुग्धम् = अ, मुग्ध, नपुं, २.१, अम्, अतोऽम्, अमि पूर्वः
अर्ध-नयन+अम्बुज-चुम्ब्यमान-हर्ष+आकुल-व्रज-वधू-मधुर+अनन+इन्दोः = उ, पुं, ६.१, ङस्, शेषो घ्यसखि, घेर्ङिति, ङसिङसोश्च, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आरब्ध-वेणु-रव-मात्त-किशोर-मूर्तेः =इ, स्त्री, ६.१, ङस्, शेषो घ्यसखि, घेर्ङिति, ङसिङसोश्च, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
मम = अस्मद्, पुं, ६.१, ङस्, युषमदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
चेतसि= स्, नपुं, ७.१, ङि, वर्णमेलनम्
के = किम्, पुं, १.३, जस्, किमः कः, सर्वादीनि सर्वनामानि, जसः शी, आद्गुणः
अपि = अव्ययम्
भावाः = अ, पुं, १.३, जस्, प्रथमयोः पूर्वसवर्णः, ससजुषो रुः, खरवसानयोर्विसर्जनीयः
आविस् = अव्ययम्
तिङन्तप्रक्रिया
भवन्तु = भू सत्तयाम्, भ्वादिः, परस्मैपदी, अकर्मकः, लोट्, १.३
समासाः, तद्धिताः, कृदन्ताः
आमुग्धम् = आङ्+ मुग्धम् इषद् मुग्धभावेन
अर्ध-नयन+अम्बुज-चुम्ब्यमान-हर्ष+आकुल-व्रज-वधू-मधुर+अनन+इन्दोः= अर्धं निमीलितं नयनम् मध्यमपदलोपी, नयनमम्बुजमिव= उपमान क.धा, चुम्ब्यमानं आननम् क.धा, हर्षेण आकुलानि (३तत्)  चुम्ब्यमानानि व्रजस्य वधुनः मुखानि ६तत्/क.धा, यस्य सः बहुव्रीहिः, तस्य
आरब्ध-वेणु-रवम्-आत्त-किशोर-मूर्तेः= आरब्धम् वेणोः रवम् (६तत्) क.धा, तस्य आत्तं किशोरस्य मूर्तिः ६तत्, यस्य तस्य, बहुव्रीहिः
॥ हरिः ॐ तत् सत् ॥


Friday, February 14, 2025

Sri Krishna Karnamritam 1.18





॥ वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥

Hare Krishna! 

तरुणारुणकरुणामयविपुलायतनयनं  
कमलाकुचकलशीभरविपुलीकृतपुलकम् ।
मुरलीरवतरलीकृतमुनिमानसनलिनं  
मम खेलति मदचेतसि मधुराधरममृतम् ॥१.१८॥  
Meaning: In my heart and soul intoxicated with love sports that One, wide-eyed with a delightful light reddish hue filled with compassion, the One who is thrilled all over by the beauteous bountiful bosom of His beloved Devi Kamala(=Rukmiṇī/Rādhā), the One who blooms like the blue lotus in the minds of ascetics melted by His flute music, the One with delightful lips, the One who is Eternal Bliss!
व्याकरणांशाः
तरुणारुणकरुणामयविपुलायतनयनं
कमलाकुचकलशीभरविपुलीकृतपुलकम् ।
मुरलीरवतरलीकृतमुनिमानसनलिनं
मम खेलति मदचेतसि मधुराधरममृतम् ॥१.१८॥
तरुण+अरुण-करुणामय-विपुल+आयत-नयनम्, कमला-कुच-कलशी-भर-विपुलीकृत-पुलकम्, मुरली-रव-तरलीकृत-मुनिमानस-नलिनम्, मम, खेलति, मद-चेतसि, मधुर+अधरम्, अमृतम्
सन्धयः
तरुण+अरुण, विपुल+आयत, मधुर+अधरम् = अकः सवर्णे दीर्घः
नयनम्, पुलकम्, नलिनम् = मोऽनुस्वारः
आकाङ्क्षा-अन्वयः
मम मद-चेतसि तरुण+अरुण-करुणामय-विपुल+आयत-नयनम् कमला-कुच-कलशी-भर-विपुलीकृत-पुलकम् मुरली-रव-तरलीकृत-मुनिमानस-नलिनम् मधुर+अधरम् अमृतम् खेलति
In my heart and soul intoxicated with love sports that One, wide-eyed with a delightful light reddish hue filled with compassion, the One who is thrilled all over by the beauteous bountiful bosom of His beloved Devi Kamala(=Rukmiṇī/Rādhā), the One who blooms like the blue lotus in the minds of ascetics melted by His flute music, the One with delightful lips, the One who is Eternal Bliss!
सुबन्तप्रक्रिया
तरुण+अरुण-करुणामय-विपुल+आयत-नयनम् = अ, नपुं, १.१, अतोऽम्, अमि पूर्वः
कमला-कुच-कलशी-भर-विपुलीकृत-पुलकम्= अ, नपुं, १.१, अतोऽम्, अमि पूर्वः
मुरली-रव-तरलीकृत-मुनिमानस-नलिनम्= अ, नपुं, १.१, अतोऽम्, अमि पूर्वः
मम = अस्मद्, पुं, ६.१, युष्मदस्मद्भ्यां ङसोऽश्, तवममौ ङसि, अतो गुणे, शेषे लोपः
मद-चेतसि = स्, नपुं, ७.१, ङि, वर्णमेलनम्
मधुर+अधरम्= अ, नपुं, १.१, अतोऽम्, अमि पूर्वः
अमृतम्= अ, नपुं, १.१, अतोऽम्, अमि पूर्वः
तिङन्तप्रक्रिया
खेलति = खेऌँ चलने, भ्वादिः, परस्मैपदी, अकर्मकः, सेट्, कर्तरि, लट्, १.१
समासाः, तद्धिताः, कृदन्ताः
तरुण+अरुण-करुणामय-विपुल+आयत-नयनम् = तरुणम् अरुणम् क.धा, अरुणम् करुणामयम् (मयट् तद्धितम्) विपुलम्, आयतम् नयनम् क.धा, यस्य तत्, बहुव्रीहिः
कमला-कुच-कलशी-भर-विपुलीकृत-पुलकम्= कमलायाः कुचः ६तत्, कुचः कलशी इव उपमान क.धा, भरः कुचः क.धा, तेन विपुलीकृतम् ३तत्, पुलकम्, क.धा,
मुरली-रव-तरलीकृत-मुनिमानस-नलिनम्= मुरलेः रवः ६तत्, तेन तरलीकृतम् ३तत्, मुनेः मानसम् ६तत्, कृतम् मानसम् क.धा, तस्य नलिनम् ६तत्
मधुर+अधरम्= मधुरम् अधरम् क.धा, यस्य तत्, उपमानबहुव्रीहिः
अमृतम् = न मृतम् नञ् तत्पुरुषः

॥ हरिः ॐ तत् सत् ॥